A 128-18 Amoghapāśahṛdaya(mahāyānasūtra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 128/18
Title: Amoghapāśahṛdaya(mahāyānasūtra)
Dimensions: 19.5 x 8 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/183
Remarks:


Reel No. A 128-18 Inventory No. 2612

Title Amoghapāśahṛdayamahāyānasūtra

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 8.0 cm

Folios 19

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation amo. and in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/183

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīmad amoghapāśalokeśvarāya || ||

evaṃ mayā śrutam ekasmin samaye bhagavān potalake parvate viharatisma āryyāvalokiteśvarasya bha⟨ga⟩vane || anekaśālatamālabālacampakāśokātimuktkanānāratnabṛkṣasamalaṅkṛte || mahatā bhikṣusaṃghena sārdham aṣṭādaśabhir bhikṣusahasrair navanavatibhiś ca bodhisatvakoṭīniyutaśatasahasrair anekaiś ca śuddhā vāsṛ(!)kāyikai devaputrakoṭīniyutaśatasahasrai[ḥ] parivṛtaḥ puraskṛta īśvaramaheśvarabrahma++kān devaputrān adhikṛtya dharmaṃ deśayati || (fol. 1v1–2r1)

«End: »

ākāśe krāmati asaṃmohajñānavyūhaṃ nāma samādhiṃ pratilabhate || yad icchati tat karotyeva sādhaka iti || || idam avocado bhagavān āttamanā āryyāvalokiteśvaro bodhisattvo mahāsattvas te ca bhikṣavas te ca bodhisattvās te ca śuddhāvāko(!)yikā devaputrāḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti || || (fol. 18v2–19r1)

«Colophon: »

āryā amoghapāśahṛdayaṃ mahāyānasūtraṃ samāptam || || śubham astu sarvadā || ❁ (fol. 19r1–2)

Microfilm Details

Reel No. A 128/18

Date of Filming not indicated

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-12-2009

Bibliography