A 128-19 Saddharmapuṇḍarīka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 128/19
Title: Saddharmapuṇḍarīka
Dimensions: 46.5 x 13 cm x 200 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/82
Remarks:


Reel No. A 128-19 Inventory No. 58998

Title Saddharmapuṇḍarīka

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 46.5 x 13.0 cm

Folios 200

Lines per Folio 7

Foliation figures in middle right hand margin and letters in middle left-hand margin of the verso

Illustrations one in 1v

Scribe Tejadatta Vajrācārya

Date of Copying NS 972

Place of Copying Lalitapura

King Surendra vikrama sāha

Place of Deposit NAK

Accession No. 5/82

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvabuddhabodhisatvebhyaḥ || ||

namaḥ sarvatathāgatapratyekabuddhāya śrāvakebhyo tītānāgatapratyutpannebhyaś ca bodhisattvebhyaḥ || evaṃ mayā śrutam ekasmin samaye bhagavāṃ rājagṛhe viharatisma || gṛddhakūṭe parvate mahatā bhikṣusaṃghena sārddhaṃ dvādaśabhir bhikṣuśataiḥ sarvair a[r]hadbhiḥ kṣīṇāśravair ni[ḥ]kleśair vaśībhūtaiḥ suvimuktacittaiḥ savimuktaprajñaiḥ rājanyayair(!) mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhāvasaṃyojanaiḥ samyagjñānāsuvimuktacittai[ḥ] sarvaceto vaśi paramapāramitāprāptair abhijñātābhijñānair mahāśrāvakaiḥ || (fol. 1v1–5)

«End: »

yathāsukhaṃ tathāgatā viharantyarhantaḥ samyaksaṃbuddhā iti te ca tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya stūpāṃ yathā bhūmau sthāpayāmāsa || tasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya yathāsukhavihāratām ārocayāmāsa iti || ❁ || idam avocad bhagavān āttamansas te asaṃkhyayās tathāgatā arhantaḥ samyaksaṃbuddhā anyalokadhātvāgatāḥ ratnabṛkṣamūle siṃhāsanopaviṣṭaṃ || || prabhūtaratnaś ca tathāgatorhan samyaksaṃbuddhaḥ sa ca sarvā vā bodhisattvagaṇas te ca viśiṣṭacāritrapramukhā apremeyā bodhisattvā mahāsattvāḥ ya pṛthivīvivarebhyobhyudgatās te ca mahāśrāvakā sā ca catuṣparṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣītam abhyanadann iti || ❁ ||

†aṅgārakarṣṭa†grāhitvā[d] ākramya khurasamastaraṃ(!) |<ref name="ftn1">unmetric</ref>

gantavyaṃ kulaputreṇa yatra sūtram idaṃ bhavet ||

dharmaratnavilikhyedaṃ yatpuṇyasamupārjitaṃ ||

asyaiva dharmaratnasya jagat tenāstu bhājanam || (fol. 199r2–199v1)

«Colophon: »

samāptaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvabādhaṃ sarvabuddhaparigrahaṃ sarvabuddharahasyam sarvabuddhanigūḍham sarva||❁||buddhajāti || sarvabuddhaguhyasthānaṃ || sarvabuddhabodhimanda[la]ṃ || sarvabuddhadharmacakra⟨ṃ⟩pravarttanaṃ || sarvabuddhaikaghanaśarīraṃ sarvopāyakauśalyam ekayānanirddeśaṃ paramārthanirahāranirddeśam iti || ❁ ||

ye bhyāgatā iha surāsuranāgayakṣā

gandharvakinnaranarāśravaṇāya dharma[ṃ]

rakṣantu te jagad idaṃ jinasāsanaṃ ca

dharmmaṃ munīndra kathitañ ca caraṃ|| ||tu nityaṃ ||

ye dharmā hetuprabhā(!)vā

hetu[s] teṣāṃ tathāgata hyavadat

teṣāñ ca yo nirodha

evaṃ vādī mahāśramaṇaṃ || śubham astu jagat || ❁ || śubhaṃ bhūyāt || || svasti śrīgirirājacakracḍāmaṇinaranārāyaṇētyādi vividhavirudāvalīvirājamānamānonnatamahimaṇḍalanepāleśvaranarapatisahasrasaṃsevyamānacaraṇakamalavividhyandanīlamaṇihemapadmarāgavajravaiḍūryamuktāratnasamūhasamaukṛtayakṣādhī(!)pavibhavavidyādharasahasrāṅgīyamāṇakīrttisarvāṅgasundaraśrīmahārājādhirāja śrī3 surendravikramasāha samrajayī mahāsamaravijayī vijayarājye ||

… bhāṣā śubhaṃ saṃvat 972 miti māghamāse śuklapakṣe daśamyāṃ tithau kīrttikāpra(!)rohininakṣetre (!) śaniścaravāsare || || etaddine dānapati nepāladeśe kāntipuranagare bhāskaradevasaṃskārita keśavacandrakṛta pārāvātamahāvihāramāricidevyācaraṇasevaka ā o acche nāmā gṛhavāsita śākyabhikṣu bhāju vīra bhrātṛ candravīra … saptaratnaṃ bṛddhir astu || ❁ ||

prajñāpāramitā[ṃ] namāmi satataṃ gandhādivyūhaṃ daśa-

bhūmīkaṃ ca samādhidhirājasahitaṃ laṃkā[vatā]rābhidhaṃ

sa[d]dharmābulu(!)haṃ saguhyasamiti saudaryavistālikaṃ(!)

śrīsauvarṇaprabhābhidhañ ca sīrasī(!) dharmārthamuktipradā[ṃ] || 1 ||

likhitaṃ lalitāpuramahānagare śrīmānadevasaṃskāritacakramahāvihārāvasthita vajrācāryaśrī tejadattana saṃpūrṇaṃ likhitaṃ || śubhaṃ || ❁ || ❁ || (fol. 199v1–200v7)

Microfilm Details

Reel No. A 128/19

Date of Filming not indicated

Exposures 208

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-12-2009

Bibliography


<references/>