A 128-20 Saddharmapuṇḍarīka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 128/20
Title: Saddharmapuṇḍarīka
Dimensions: 39.5 x 10.5 cm x 249 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/217
Remarks:


Reel No. A 128-20 Inventory No. 58994

Title Saddharmapuṇḍarīka

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 39.5 x 10.5 cm

Folios 249

Lines per Folio 6

Foliation figures in middle right hand margin and letters in middle left-hand margin of the verso, abbreviation saddharma is in upper left-hand margin.

Illustrations one in 1v

Place of Deposit NAK

Accession No. 4/217

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvabuddhabodhisatvebhyaḥ || ||

vaipulyasūtra⟨ṃ⟩rāja[ṃ]

paramārthanayovatāranirddeśaṃ

saddharmapuṇḍarīkaṃ

sattvāya mahāpatha[ṃ] pakṣye(!) || ❁ ||

evaṃ mayā śrutam ekasmin samaye bhagavāṃ rājagṛhe viharatisma || gṛddhakūṭaparvate mahatā bhikṣusaṃghena sārddhaṃ dvādaśabhiḥ | bhikṣuśataiḥ sarvair a[r]ha[d]bhiḥ kṣīṇāśravair anikleśair vaśībhūtaiḥ suvimuktacittaisma(!) vimuktaprajñaiḥ rājānayair(!) mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīna(!)śvabhāvasaṃyojanaiḥ samyagājñānāsuvimuktacittai[ḥ] sarvaceto vaśi paramapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ || (fol. 1v1–6)

«End: »

yathāsukhaṃ tathāgatā viharantyarhantaḥ samyaksaṃbuddhā iti || te ca tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya stūpāṃ yathā bhūmau sthāpayāmāsa || tasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya yathāsukhavihāratām ārocayāmāsa iti || ❁ || idam avocad bhagavān āttamansas te asaṃkhyayās tathāgatā arhantaḥ samyaksaṃbuddhā anyalokadhātvāgatāḥ ratnabṛkṣamūle siṃhā||sanopaviṣṭā prabhūtaratnaś ca tathāgato ʼrhan samyaksaṃbuddhaḥ sa ca sarvā vāṃ(!) bodhisattvagaṇas te ca viśiṣṭacāritrapramukhā apremeyā bodhisattvā mahāsattvāḥ ye pṛthivīvivarebhyobhyudgatās te ca mahāśrāvakā sā ca catuṣparṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣītam abhyanadann iti || ❁ ||

†adgārakarṣṭa†grāhitvā[d] ākramya khurasamastaraṃ(!) |<ref name="ftn1">unmetric</ref>

gantavyaṃ kulaputreṇa yatra sūtram idaṃ bhavet ||

dharmaratnavilikhyedaṃ yatpuṇyasamupārjitaṃ ||

asyaiva dharmaratnasya jagat tenāstu bhājanam || (fol. 248r3–148v3)

«Colophon: »

samāptaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ sarvabuddharahasyam sarvabuddhanigūḍham sarvabuddhajāti || sarvabuddhaguhyasthānaṃ || sarvabuddhabodhimanda[la]ṃ || sarvabuddhadharmacakra⟨ṃ⟩pravarttanaṃ || sarvabuddhaikaghanaśarīraṃ sarvopāyakauśalyam ekayānanirddeśaṃ paramārthanirahāranirddeśam iti || ❁ ||

ye bhyāgatā iha surāsuranāgayakṣā

gandharvakinnaranarāśravaṇāya dharma[ṃ]

rakṣantu te || jagad idaṃ jinasāsanaṃ ca

dharmmaṃ munīndrakathitañ ca caraṃtu nityaṃ ||

śīlato ya samāpūrṇaṃ prajñāratnasamanvitaṃ

mahodadhim ivāgāthāṃ viharadhvaṃ yathāsukhaṃ ||

jalaṃ muṃcaṃtu yathepsitaṃ ghanāḥ

prarohyatāṃ śaysam upaiti ca kṣitau ||

prajāś ca dharmena(!) nṛpobhirakṣatāt

cirañ ca dharmaṃ sugatasya tiṣṭhatu || ❁ ||

ye dharmā …

śreyostu samvat 96|| ❁ || 2 āṣāḍhamāse kṛṣṇapakṣe aṣṭamyāyān(!) tithau revatimakṣatre sura(!)yoge śaniśca|| || ra vārasare (!) karkkaṭha(!) rāśigate savitari mīnarāśigate candramasi || etaddine śrīśrīśrī saddharmapuṇḍarīkā coya dhunakā dina juro || ❁ ||

likhitaṃ mānadevasaṃskāritaśrīcakramahāvihārādhiṣṭḥitaśrīvajrācāryaśrīsighadattadevena saṃpūrṇam iti || ❁ | śubham astu sarvadā maṅgalaṃ || ❁ || dānapatti(!) lalitāpuramahānagaraśrījashva(!)dharāmahāvihāle(!) gṛhe vāsita vajrācārya pitā śrījī o dhana || || 962 miti jyeṣṭha śudi 6 somavāla thva ṣuhnu samāptā cittani divaṃgata juyā o || || prathamaputra vajrācāryaśrīkulao(!)nta dvitīyaputraśrī… dharmmacirttautparrtti(!) juyā o thva saddharmapuṇḍarīkā svamātāyā nāmna dayakaṃ tayā juro || śubha || (fol. 248v3–249v3)

Microfilm Details

Reel No. A 128/20

Date of Filming not indicated

Exposures 239

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 23-12-2009

Bibliography


<references/>