A 128-3 Dvādaśatῑrthamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 128/3
Title: Svayambhūpurāṇa
Dimensions: 24 x 8 cm x 39 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.: NAK 4/948
Remarks:



Reel No. A 128/3

Inventory No. 74493

Title Dvādaśatῑrthamāhātmya

Remarks

Author

Subject pūrāṇa

Language Newari

Manuscript Details

Script Newari

Material paper

State Complete

Size 24.0 × 8.0 cm.

Binding Hole(s)

Folios 39

Lines per Page 5

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.

Manuscript Features

Excerpts

«Beginning»

Oṃ namo buddhāyaḥ || ||

hnāpāṃ thvate nepālamanḍalasa āditirtha dhāya dhanādahayāgu khao (2) thukā hanaṃ thvayāsynaṃ mula dhāya thvate pṛthi〇vi maṇḍara khao thukā thuguri pṛthivimaṇḍala(3)sa dakvasayā mahāuttama tirtha dhāya thugu 〇li dvādaśa tirtha dhāya thuguri khao thukā || (4) || ||

thvate dvādaśa tirthayā vistāṃla kha sakatāṃ kane thukā gathya dhārasā || hnāpaṃ vākyama(5)ti amoghaphaladāyini thvate niguli saṃgama juyāo thāsa śrī śodhanatirtha dhakaṃ nāma praṃkhyāṃta (2r1) yānāo mahāuttama phala biyāo cona thukā || thvaguri tirthayā nāma śodhanatirtha dhakaṃ nāma pra(2)khyāṃnta juyāo samastaṃ pāpa sakalyaṃ moca〇kāo daśāṃkuśala pāpa sakalyaṃ mocakāo co(3)na thukā || (fol. 1v1–2r3)

«End»

bho maitrī bodhisatvapani thvate yākā(5)rana sakalasyanaṃ tirthasa seoā yāya māla dhakaṃ śrī 3 śakyamuni bhagavānnaṃ ājñā dayakaraṃ || (38v1) thva velasa thvate śrīśākyamuni bhagavānyā ājñā nenāo sakala maitrī bodhisatvapani pramukhanaṃ saṃ(2)sāra lokajanapani sakalajanapani sakasenaṃ thao 2 cittabodha yānāo sakalasenaṃ tirthase(3)vā yātakāo tara julaṃ || || || 〇 (fol. 38r4–39v3)


«Colophon»

iti śrīsvayambhūsamutpatti kathāyāṃ ane(4)ga tirthasa jātaṃ puṃnyakathāyāṃ mahātmevarṇṇā nāma paṃcamodhyāya || 5 || || ۞|| (5)

śubha saṃbvat 996 mti kārttika śukra 4 hnusa maṃgalavāra thvaṣunuṃ thva pustaka siddha yānā (39r1 ) dina jula || ||

li(ṣi)taṃ jhvālabāhālayā śrī varjācāryya viśvaratnaṃ thva pustaka coyā jula (2) sunānaṃ lobha yānā kāya madu jula || śubhaṃm || (fol. 38v3–39r2)

Microfilm Details

Reel No. A 0128/03

Date of Filming

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 28-04-2014

Bibliography