A 128-5 Kriyāsaṅgrahapañjikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 128/5
Title: Kriyāsaṅgrahapañjikā
Dimensions: 36.5 x 10 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/149
Remarks:


Reel No. A 128/5

Inventory No. 35504

Title Kriyāsaṅgrahapañjikā

Remarks

Author

Subject Bauddhakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.5 x 10.0 cm

Binding Hole(s)

Folios 35

Lines per Page 6

Foliation figures in the middle right-hand margin and left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/149

Manuscript Features

The first folio is damage on the top of the left-hand margin

Excerpts

«Beginning»

/// satvāya ||

mahāgamāt sadāmnāyāt sacchiṣyādhyeṣa śāvaṇān ||

vajrasatvaṃ jagannāthaṃ natveyaṃ kriyate mayā ||

sevādibhūśā dhanabhūmiparigraho pādasya(!) sthāpane dārukamaṇī || (!)


devapatiṣṭhā(!) tathaiva gaṇḍīdhvajochraśeṣat(!) evaṃ kāryaḥ parikṣā(!) guru śiṣyānā(!) guror adhyeṣaṇā(!) tataḥ matra(!) sevā guru(!) kuryāt tato bhūme parīkṣaṇaṃ || (fol. v1-3)


«End»

tad upari tṛtīya catupuratorthaka yo bhittikā〈kā〉yāḥ adhaḥ kaṇḍikāyām asya navavibhāgeṣūpadvibhāgenordhakaṇḍikayā(!) vyāyāmaḥ tena navanavakāṣṭhakeṣu kṛteṣu bahiḥ kāṣṭhakai bhittiḥ kāryā uccastu tṛtīyakaṇḍikāyāḥ prathamakaṇḍīkāyās tṛbhāgaikabhāgena || asya dviguṇena caturthakaṇḍikāyā uccaṃ〈dī〉 vedī tu bhittikādvayena || ❁ || tatra pādasthāpanam āha || samyak pariśodhiteṣu śobhanamṛttikāparipūriteṣu samyag ākoṭiteṣu garttāpūrakeṣu kanakarupyakākṣopari(!) suvarṇṇarūpyaghaṭitakūrmyaṃ nyaset || śubhaṃ (fol. 35r4-35v1)


«Colophon»

Microfilm Details

Reel No. A 128/5

Date of Filming not indicated

Exposures 38

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 15-10-2014

Bibliography