A 128-7 Gurumaṇḍalavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 128/7
Title: Gurumaṇḍalavidhi
Dimensions: 21 x 8.5 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1041
Remarks:


Reel No. A 128/7

Inventory No. 43366

Title Trisamādhicakra

Remarks

Author Sambara

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.0 x 8.5 cm

Binding Hole(s)

Folios 24

Lines per Page 6

Foliation

Scribe Sambara

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1041

Manuscript Features

The title is wrongly mentioned as Gurumaṇḍalavidhi; it should be Trisamādhicara


Excerpts

«Beginning»


oṁ namaḥ śrīgubhyo namaḥ || 3 || oṁ guru ājñā 1


oṁ āṃ huṁ vaṃ vajodake huṁ svāhā || laṃkha śodhanaṃ ||


oṁ yathā hi yātamātreṇa snāpitāḥ sarvvatathāgata(!)


tathāhaṃ snāpayiṣyāmi śuddhaṃ divyāpavāriṇā


oṁ āḥ sarvvatathāgatābhiṣekasamaśriye huṁ || snānamantra[ḥ] || oṁ hrīḥ svāhā || ācamanaṃ || oṁ kāyoviśodhaṇe(!)

svāhā || kāyaśodha[m] || oṁ namo bhagavate puṣpaketurājāya tathāgatāyārhate samyak saṃbuddhāya || (exp. 3t1-5)



«End»


oṁ kha kha khā hi2 sarvvayakṣarākṣasabhuta(!)pretapiśāconmādāya smāra..yā ḍākinyādaya imaṃ bali gṛhṇaṃtu samaya

rakṣaṃtu sarvvasiddhiṃ me prayacchaṃtu jathaiva(!) tathaiva bhuṃjaya pivaya(!) pivaya(!) mātṛ++ ++ 〈ma〉mama

satyānīca(!) sarvvākārajñatayā sata-aśvavibuddhaya saṃhāyakā(!) bhavaṃtu huṁ huṁ phaṭ2 svāhā || puḥ āḥ bhā dyaṃ

tuḥ na || satākṣara || visarjana || || (exp. 24b4-7)


«Colophon»


iti dvitīya joga(!) (exp. 16b6)


iti śrītrisamādhicakrasambarasya samāptaḥ śubhaṃ || (exp. 24b7)


Microfilm Details

Reel No. A 128/7

Date of Filming not indicated

Exposures 26

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 27-06-2014

Bibliography