A 1287-4 Bhūṣaṇasāravyākhyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1287/4
Title: Bhūṣaṇasāravyākhyā
Dimensions: 32 x 12.5 cm x 209 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1854
Acc No.: NAK 5/4262
Remarks:


Reel No. A 1287/4

Inventory No. 91805

Title Bhūṣaṇasāravyākhyā

Remarks

Author Harirāma Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 12.5 cm

Binding Hole(s)

Folios 209

Lines per Page 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhū. ṭī and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying SAM 1854

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4262

Manuscript Features

Fols 162v–163r and 206v–207r are microfilmed twice.

Fol 209 is missing.

Excerpts

«Beginning»


|| śrīgaṇeśāya namaḥ

kālabhairavavanaśaṃkarībhyāṃ namaḥ

vaṃde gaṇapaticaraṇau

vighnadhvāṃtālivāraṇodyotau vaṃdau

suragaṇasaṃghaiḥ sarvābhīṣṭaphala[dā]tārau 1


bhairavaṃ śaṃkarīṃ natvā siddheśāṃ lokamātaraṃ

vyākhyāṃ bhūṣaṇasārasya kāśikāṃ tanute hariḥ 2


munitrayaṃ sarvajanopakārakaṃ

praṇaumi vidyārṇavapātrabhūtān

gurūṃś ca tātaṃ vibudheṃduvaṃdyaṃ

yaśaḥprakāśaṃ jananīṃ ca devīṃ 3

prārī(!)psitagraṃthasya nirvighnasamāptaye kṛtaṃ tāvat sakalajagatkartṛbhūtaśrīlakṣmīramaṇastutyātmakaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnāti śrīlakṣmīramaṇam iti śrīrlokottaraśobhā tadyuktā yā lakṣmīr mahālakṣmīr nikhilaprakṛtiḥ tasyā ramaṇaṃ dayitaṃ viṣṇuṃ naumi staumītyarthaḥ (fol. 1v1–5)


«End»


stuti(!) natiiti | nama ityanena natiḥ pūrṇātmana itye(!)na stutiḥ pratipādyate| pūrṇatvam apratihatechatvam(!) āptakāmatvena nirīchatvaṃ(!) vā soʼkāmayata bahu syāṃ prajāyeyety anāropitaiva tatrechokteti(!) na virodhaḥ | svīyasukhechāvad(!) anyatvaṃ vā pūrṇatvaṃ | spaṣṭaṃ cedaṃ pūrṇāya paramātmana iti dīdhitivyākhyāne gadādharīye | ityalam iti vistareṇe(!) śivaṃ ||

yoʼbhūt paṃḍitamaṃḍalīpariṇutaḥ śrotābdhisārajñatām

āpto vedavidāṃvaraḥ parivṛḍhai〈ḥ〉r bhūme(!) sadā vaṃditaḥ ||

śrīmadbhairavaśaṃkarīpadarajaḥsevāptapūrṇārthakaḥ

śrīmatkeśavadīkṣitaḥ samabhavat tasyātmajoʼbhūd dhariḥ ||

rāmāṃtaḥ śivapālite śivapure śrīkāśiśabdābhidhe

teneyaṃ khalu nirmitā kṛtivarā śrībhūṣaṇaikāśikā ||

śrīmadbhairavapādasevanavapuḥśrīkaṃṭhapādaorpitā

modaṃ saṃtanutāṃ sadāptaviduṣāṃ sadyuktibhājāṃ ciraṃ ||

dhanarājānujaḥ śrīmatsakhīdevyās tu garbhajaḥ|

vyākhyāṃ cakre bhūṣaṇasya yathāmati śivāptaye |

yugabhūtadigīśātmasaṃmite vatsare gate ||

mārgaśīrṣe śuklapakṣe pau(!)ṇamāsyāṃ vidhor dine ||

rohiṇisthe caṃdramasi vṛścikasthe divākare ||

samāptim agamad graṃthas tena tuṣyatu keśavaḥ || || (fol. 210r2–9)


«Colophon»

iti śrīmatkālopanāmakakeśavadi(!)kṣitātmaje(!)haridīkṣitaracitāyāṃ bhūṣaṇasāravyākhyāyāṃ kāśikābhidā(!)yāṃ sphoṭanirūpaṇaṃ graṃthaś ca samāptim agamat ||

śrīvṛṣākapibhyāṃ vṛṣākapāyībhyāṃ ca namaḥ ||

śrīsiddheśvaryai naamḥ || ||

saṃvat 1854 (fol. 210r 9–10)


Microfilm Details

Reel No. A 1287/4

Date of Filming 00-00-19

Exposures 214

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 28-02-2013

Bibliography