A 1289-1 Pākāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1289/1
Title: Pākāvalī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1289-1

Inventory No. New

Title Pākavali

Remarks A 1289/1 is not found in preliminary data file but noted on Reel No. A 214/26: "by Mādhava; A 1289/1"; assigned to the Āyurvedaprakāśa

Author Mādhava

Subject Āyurveda

Language Sanskrit

Text Features This text explains about purification of raw herbs and cookery methods of medicine and its use.

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.5 x 10.5 cm

Binding Hole

Folios 18

Lines per Folio 10–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title pā.kā. and in the lower right-hand margin under the word rāma

Date of Copying [VS] 1855

Place of Deposit NAK

Accession No. 5/3466

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha pākāvalīṃ vakṣye kaṭutiktādi bheṣajaṃ
vicikitsāvatāṃ nṚṇā rājasānāṃ (2) hitāya vai 1

vicikitsā dvayaṃ sāraṃ pākavidyā rasāyanaṃ
pāko ʼ[va]lehabhedaḥ syāt somṛduḥ sa ghana sma(3)taḥ (!) 2

atra śīkṣyā (!)

kāṣṭhauṣadhyaḥ pṛthak peṣyāḥ ⟪sugaṃ⟫ sugaṃdhādi pṛthagvidhaṃ
saṃpiṣya vastrasaṃpūtam u(4)bhayaṃ sthāpayed bhiṣak 3 (fol. 1v1–4)

Sub-colophon

iti saurā[[ṣtra]]deśodbha[va] sārasvatakulāva(11)taṃsa upādhyāya mādhavaviracite āyurvedaprakāśe pākāvalī (!) navamodhyāyaḥ samāptaḥ || māgha śudha (!) || 7 || saṃ 1855 || (fol. 17v10–11)

End

atha copacīnīpākaḥ

lavaṃgajātīphalakuṣṭhadhānya-
sṛṃgīkaṇākaṭphalaparpaṭā ca
tvakpatra śuddhe †jñapārasa(3)sīkamānā
nikā jīrakajīrakānāṃ †

yavānikā traiphalakātmagatyā
trikaṭukaṃdhūravidārikānāṃ
jyeṣṭhyaśvagaṃdhādyanatāla(4)vīta
vītakalāmarīcānāṃ musalījaṭānāṃ

pṛthag dvikarṣā hi bhaved amīṣāṃ (!)
palaṃ ca cottama copacīnyāḥ
mṛtābhravaṃgā ca sa śulvakā(5)nāṃ (!)
pratyeka sarvaṃ ca palapramāṇaṃ

tulyārddhamānāṃ ca sitā ca śubhrā
pāke vidheyā guṭikā (6) sāmānyā (!)
khādet prabhāte guṭikā naraiś ca
śākādyam alpalavaṇaṃ tyajec ca

saśothamān grahaṇīvikāraṃ
phiraṃgarogaṃ vividhā (!) vikārān
agniś ca māṃdyaṃ (7) kaphavātabhedaṃ
bhagaṃdaraṃ raktataśūlarogaṃ

sarvān gadān nāśayati kṣaṇena
pākopamuktaś ca bhiṣagvaraiś ca
copacīnī(8)pākaḥ (fol.18r2–8)

Microfilm Details

Reel No. A 1289/1

Date of Filming 04-02-1988

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 214/26

Catalogued by MS/SG

Date 23-11-2005