A 1289-6 Vaidyacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1289/6
Title: Vaidyacandrodaya
Dimensions: 25.7 x 12.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1821
Remarks:


Reel No. A 1289-6 Inventory No. 104884

Title Vaidyacandrodaya

Author Trimallavaidya

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 12.5 cm

Folios 9

Lines per Folio 11

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title; vai. caṃ. and rāmaḥ

Place of Deposit NAK

Accession No. 4/1821

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāaya namaḥ

śrīmatsiṃdūrapurāruṇatar atanudyotavidyovitāśo-

dānābhaḥ pānalobhopagata madhukaraśreṇi(2)m uccair dadhānaḥ

vaṃdīkṛtyāndhakārārbhaṃ kavitatimivopasthito (!) bālabhānur

nirvighnaṃ vighnarājo vitaratu vipulaṃ sarvadā (3) maṃgalaṃ vaḥ 1

āvirbhutā himādrer atinipuṇatayā menayā svaiḥ payobhiḥ

sitkā bālāruṇaśrīḥ karacaraṇadaladyo(4)titā smerapuṣpā

nyaṃcad vakṣojagucchadyutir atulaśivas taṃvam ālaṃvamānā

nityaṃ vāṃchānurūpaṃ mama phalatu phalaṃ pārvatī (5) kāpi vallī 2 (fol. 1v1–5)

End

maṃdaṃ maṃdaṃ dināṃte jvalati hutavahe pṛṣṭataś cāgrato vā

dhanyo lokas taruṇyās tanajaghanaparīraṃbhasaṃbhoga(3)saṃgī

uccais tūlīvilāsaṃ sulalitasayanaṃ kvāpi tailaṃ sugaṃdhaṃ

tāṃbūlaṃ taptatoyaṃ bhajati sukhasahaṃ vāsare śaiśire smi(4)n 80

hemaṃte yad yad uktaṃ hitam iha bhiṣajāvāsare śaiśire smiṃ

tat tat sarvaṃ hitāya prabhavati karuṇāt prāṇināṃ prā(5)ṇabhūtaṃ

kiṃ cāpy anyat sa tūlī śayanam abhinavaṃ prāṇarāmābhirāmā

śreyasyāḥ ślakṣṇacūrṇaṃ suciramagadhajā yu(6)kta maṃtkānupānaṃ 81 (fol. 9r2–6)

Colophon

iti śrītrimallavaidyaviracitaṃ ṣaṭ (!) ṛtuvarṇanaṃ saṃpūrṃaṃ (fol.9r6)

Microfilm Details

Reel No. A 1289/6

Date of Filming 04-02-1988

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-11-2005

Bibliography