A 129-25 Devapūjābhāvanā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 129/25
Title: Devapūjābhāvanā
Dimensions: 25 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1031
Remarks:


Reel No. A 129/25

Inventory No. 17230

Title Devapūjābhāvanā

Remarks

Author

Subject Bauddhakarmakāṇḍa

Language Sanskrit/ newari

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 10.5

Binding Hole(s)

Folios 3

Lines per Page 7

Foliation figures on the verso, in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1031

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ vajrasatvāya || ||


ādikuṃbhabhāvanā || trāṣṭakulanāgaśvarūpāṣṭadalakamalopari,


suṃvaraṣṭhavaṃkārajaṃvaruṇa svabhāvakuṇḍa ||


oṃ haḥ hoḥ hrīḥ akhaṃ svāhā |


hakāre harate varṇṇa(!) hoḥkāra(!) gandhanāśanaṃ ||


hrīḥkāra(!) vīryyahantā ca akāra amṛtīkṛtaṃ ||


tadupari oṃ āḥ hraṃkāraraśminā jñānāmṛtarasam ānīyaṃ(!)


tatraivaṃ praveśayet ||


oṃ amṛte amṛtaṃ praviśaye hraṁ || hrīḥkāra(!) trikulamadhe(!)


śodhanamantra(!) ||


oṁ amṛte 2 amṛtasaṃbhave ehehi amṛtapraveśayeḥ hrīṁ svāhā ||


pūjā || ❁ || (fol. 1r1–6)


«End»


paṃcamabhujadvayena karttiraktakapāladharaṃ |


ṣaṣṭhama(!)bhujena trisurabrahmasiradharaṃ


sadya unapañca | sa naraśilamālārdhaṃ riṇaṃ(!)


vyāghracarmmanivasanaṃ śṛgāravīrabibhatsahāsya-


raudrabhayānakakaruṇādbhutaśāntai(!) nava nāṭyarasānvitaṃ |


kaṇṭhikuṇḍalakeyūraśiromaṇiyajñopavi(!)tabhasma ceti ṣaḍmudrāmudritaṃ ||


viśaṇimaṇḍala(!) || vāmadakṣiṇabhāgapatitabhairavakālilāḍi,


vāmakarṇṇastanayugarayorālīṭāsanasaṃsthitaṃ bhāvayet || ○ ||


devapūjābhāvanā jula śubhā || (fol. 3r1–5)


«Colophon»


Microfilm Details

Reel No. A 129/25

Date of Filming not given

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 20-11-2014

Bibliography