A 129-26 Yogāmbarasādhanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 129/26
Title: Yogāmbarasādhanavidhi
Dimensions: 25.5 x 8.5 cm x 42 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 991
Acc No.: NAK 4/954
Remarks:


Reel No. A 129-26

Title Yogāmbarasādhanavidhi

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 8.5cm

Folios 42 folios

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Date of Copying NS 991 = 1871 AD

Place of Deposit NAK

Accession No. 4/954

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsiddhayogāmbarāya

natvā yogāmbarannāthaṃ yoginīgananāyakaṃ

tatsādhanam ahaṃ vakṣe mṛdumadhyādabhedataḥ(!)

manonukurabhedeśe(!) nisadya(!) sukhasāsana(!)

kuryyāt karādisaṃśuddhiṃ mantrīyogaparāyaneḥ(!)

candramaṇḍalamadhyastha(!) hṛdi hūṃkārasaṃbhavaṃ

pañcaśucikaśadvajraḥ bhāvayet susamohitaḥ(!)

iti cittaśodhanaṃ

(fol. 1v1‒4)


End

gacchaṃtu yena mārgena buddhatvaṃ rabhate(!) guru(!)

aṭīrṇṇas tārayiṣyāmi amuktān mocayāmy ahaṃ

varttamānānukaṃpī tu yogaśāstrakriyāmy(!) ahaṃ

tato vejra(!)muṣṭiṃ hṛdi nidhāya sūryyakaraṃ prasāyya(!) bhūmau sthāpya oṃ gaccha 2 svabhavana svaḥ svāhā

iti-m-uccārya lokottarān avisarjayaś cāllokikān (?)

oṃ sarvaduṣṭān gṛhna(!) 2 gaccha punar āgamanāya hūṃ phaṭ svāhā

ity ucāryya choṭikātrayan datvā visarjayet

(fol. 42r1‒5)


Colophon

iti caturpīṭhi‥haṃ(!) mahātantrarājyoddhṛta(!) ātmapīṭhi śrīyogāmbarārādhanavidhiḥ prathamaḥ

samvat 991 mti bhādravakṛṣṇa 9 samaitrīpūramahāvihārayā śrīvajrācāryyavividhiratna utrāpaṃthasadyagāspākapālāsaconāvelasatha(o)takāranasacoyātayājulo śubham maṃgalaṃ bhavatu sarvadā

(fol. 42r5‒7)


Microfilm Details

Reel No. A 0129-26

Date of Filming not indicated

Exposures 47

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 14-01-2010