A 129-9 Tāriṇīpārijāta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 129/9
Title: Tāriṇīpārijāta
Dimensions: 27 x 11 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1941
Acc No.: NAK 5/461
Remarks:


Reel No. A 129-9 Inventory No. 77064

Title Tāriṇīpārijāta

Author Śukadeva Paṃḍita

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 11.0 cm

Folios 62

Lines per Folio 10

Foliation figures in both margins on the verso, in the left under the abbreviation nā. pā and in the right under the word rāma

Place of Deposit NAK

Accession No. 5/461

Manuscript Features

On the cover-leaf is written the title tāriṇīpārijātaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṁ namas tārāyai

rudropeṃdraviraṃcināṃ yata eva vapur bhidā

vidvān api nayadvidvān naumindhāskataṃ mahaḥ 1

ālaṃve gurupādāvdaṃ karuṇārasaśītalam

yatsaṃsargād vilīyaṃte pāpatāpānuvṛttayaḥ | 2

bhuvanabhuvam udārām vyomaviṃbaprakārāṃ

hṛtanikhilavikāraṃ nāramuṃḍālihārām

munihṛdayavihārāṃ muktidānaikasārāṃ

saha nijaparivārāṃ naumi tām ugratārām || 13 ||

sapradāyādhvanā taṃtra vacanāni vicinvatā

siddhasādhakatuṣṭhyarthaṃ likhyate tāriṇīkramaḥ ||

tatra śrīsādhakeṃndro brāhme muhūrtte uthāya mūlādhāram ārabhya brahmaraṃdhrparyaṃtaṃ tejodaṃḍanibhayāmūlavidyayā prakāśitāyāṃ śirasca saha sahastradalakamalakarṇikāyāṃ nīlāṃvaraṃ nīlamālyānulepanaṃ śaṃkhābharaṇabhūṣitaṃ muditaṃ dvinetraṃ dvibhujaṃ varābhayamudraṃ śāṃtaṃ vāmāṃkapīṭhasthitayā vāmahastadhṛtalīnalīlākamalayā nīlavarapramālyānulepanayā śaktyā dakṣiṇakareṇaāliṃgitaṃ guruṃ smṛtvā praṇamet (fol. 1v1–8)

End

pārijātānandanāmno nepālī yadvijanmanaḥ

kva te tadgurūṇā tārāpārijātaḥ prakāśitaḥ 4

śukadevanāmadheyo vikhyātaḥ kānyakubjajātīyaḥ

kṛtavāṃs tārāpūjāmaṃdāraṃ satphalādhāraṃ 5 

mūlaṃ yasyāsti śulāyudhaviśadavacaḥ saṃpradāyāḥ prabhedāḥ

śākhāḥ sthūlālavālāpitavitatajapaḥ patritanpāsajālaḥ

ceo bhṛṃgārtikārikramatikusumo jāyatāṃ pārijātā

naṃdasyānaṃdadāyī vipulasukhaphalāsvāriṇī pārijātaḥ 6 (fol. 62v7–11)

Colophon

iti śrīvidvad umādhāyaśukadevapaṃḍita[[viracita]]tāriṇīpārijātaḥ saṃpūrṇaḥ samvat 1941 sāla śubham (fol. 62v11)

Microfilm Details

Reel No. /

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 00-00-2005

Bibliography