A 1301-12 Saundaryalaharī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1301/12
Title: Saundaryalaharī
Dimensions: 26.6 x 9.8 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1833
Acc No.: NAK 5/4967
Remarks:


Reel No. A 1301-12

Inventory No. 102231

Title Saundaryalaharī

Remarks

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.8 x 9.8 cm

Binding Hole(s)

Folios 13

Lines per Folio 7

Foliation figures on the verso

Scribe Yajñanātha

Date of Copying VS 1833

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4967

Manuscript Features

There are two exposures of fols. 11v–12r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

umāviśve[śva]rābhyāṃ namaḥ

śivaḥ śaktyā yukti yadi bhavati śaktaḥ prabhavituṃ

na ced evaṃ devo na khalu kuśalaḥ spanditum api

atas tvām ārādhyāṃ hariharaviriñcyādibhir api

praṇaṃtuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati 1 (fol. 1v1–2)


End

pradīpajvālābhir divasakaranīrājanavidhiḥ

sudhāsūte[ś] candropalajalalavair arghaghaṭanā |

svakīyair aṃbhobhis salilanidhisauhityakaraṇaṃ

tvadīyābhir vāgbhis tava janani vācāṃ stutir iyaṃ 103 (fol. 12v3–5)


Colophon

iti śrīmacchaṃkaracāryaviracitaṃ sauṃdaryyalahrīstotra<nowki>[ṃ]</nowiki> saṃpūrṇaṃ ⟨jagya⟩[yajña]nāthayoḥ śubhaṃ bhūyāt ❁ ❁ ❁

śubha[ṃ] sujñai[r] †jñativiracitam† itīdaṃ vilikhitaṃ

sadbhūtajñānaṃ bhavajalanimagnoddharaṇakaṃ

murāreḥ pāṭhārthaṃ girir iti sunāmnaḥ stavanakaṃ

sukhaṃ gopālenāvataritamahśaṃkarakṣataṃ 1

vi⟨s⟩[ś]ve⟨s⟩[ś]varāya namaḥ saṃvat 1833 samayanāmabhādramāse site pakṣe pūrṇavāśyāyāṃ (!) bhṛguvāsare jagya(!)nāthena vipreṇa pustakaṃ likhitaṃ śubham

dheyaṃ sadā paribhavagnam abhi(!)ṣṭadohaṃ tīrthāspadaṃ śivaviraṃcinutaṃ saraṇyaṃ | bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vaṃde mahāpurukha(!) te caraṇāraviṃdaṃ 1 ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (fol. 12v5–13r3)


Microfilm Details

Reel No. A 1301/12

Date of Filming 06-04-1988

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 21-06-2011

Bibliography