A 1301-5 Gaṇapāṭha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1301/5
Title: Gaṇapāṭha
Dimensions: 24.7 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/982
Remarks:

Reel No. A 1301-5

Inventory No. 93824

Title Gaṇapāṭha

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.7 x 11.0 cm

Binding Hole(s)

Folios 11

Lines per Folio 13–16

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ga. pā. and in the lower right-hand margin under the word rāmaḥ

Illustrations

Scribe Nandikeśvara; son of Dharmāṅgada

Date of Copying ŚS 1685

Place of Deposit NAK

Accession No. 4/982

Manuscript Features

On exp. 2 is written:

savitāsannyāṃ vviśśva yā ju tumai jadi la cāhai yāra || so ī gala kītī yārāve ākhaḍi yo dīṭhārā dhula kāna nālasurāgadiyā mai ‥ kṛṣṇā jo nāragīya …

On exp. 13 is written:

yava pṛthivī nṛṃ ha prthivīm māhiṃsiḥ || 18 || viśśva kāla iva tālam iva iti kākatālam kākatālam iva iti kākatālīyaḥ kākasya āgamanaṃ tālavṛkṣasya patanaṃ kākatālīya kālatālasadṛśa iva devadattasya āgamanaṃ caurasya patina …

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

sarvādīni sarvanāmāni etāni sarvanāmasaṃjñāni syuḥ || sarva viśva ubha ubhaya ḍatara ḍatama anya anyatara [[itara]] tvat tva nema sama sima pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām svam ajñātidhanākhyāyaṃ aṃtaraṃ bahiryogopasaṃvyānayoḥ | (fol. 1v1–3)

End

kubhna tṛnamana harinadī harinaṃdana vārinagara vṛttir yadi tupnu narttana gahana naṃdana niveśa nivāsa agni anūpa ācāryād aṇatvaṃ ca kubnādiḥ ||    || (fol. 11r9–10)

Colophon

iti gaṇapāṭhe aṣṭamo [ʼ]dhyāyaḥ ||    ||

śaragajartuceṃ[[du]]śāke
ʼyaṃ likhitaḥ kuṃbhamāse ||
śrīdharmāṃgadatanayo(!)
naṃdikeśvarasūriṇā || 1 ||    || ❁ (fol. 11r10–11)

Microfilm Details

Reel No. A 1301/5

Date of Filming 05-04-1988

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 16-06-2011