A 1301/23 = B 391/11 Viṣṇubhujaṅgaprayātastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1301/23
Title: Viṣṇubhujaṅgaprayātastotra
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1301/23 = B 391/11

Inventory No. New = 87417

Title Viṣṇubhujaṅgaprayātastotra

Remarks

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.4 x 5.3 cm

Binding Hole(s)

Folios 4

Lines per Folio 5

Foliation figures in the right-hand margin of the verso

Scribe

Date of Copying NS 835

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1601

Manuscript Features

The colophon of the text is written in corrupt Sanskrit.

Excerpts

Beginning

❖ oṁ namo nārāyaṇāya ||

cidaṃśaṃ vibhuṃ nirmalaṃ nirvikalpaṃ,

nirīhaṃ nirākāram oṃkāra[[ga]]myaṃ |

guṇatītam avyaktam ekaṃ turīyaṃ,

paraṃ brahmajam veda tasmai namas te || 1 || (fol. 1r1–2)


End

bhujaṃgaprayātaṃ paṭhed yas tu bhaktyā,

samādhāya cittaṃ bhavaṃtaṃ murāre |

samohaṃ vihāyāśu yu⟪‥⟫[[ṣma]]tprasādāt

samāśritya yogaṃ vrajanty acyutaṃ tvaṃ || 27 || (fol. 4r5–4v2)


Colophon

iti śrīśaṃkarācāryyakṛtaṃ viṣṇorbhujaṃga[prayātastotraṃ] samāptaṃ⟨ḥ⟩ || || śubha || || samvat 835 jyeṣṭhavadi 10 (hnu)śabuddhavāra sidhavadina || ❁ ||

yādiśīṃ(!) puṣṭakaṃ(!) dṛṣṭvāṃ(!) tādṛṃśī (!) liṣitaṃ mayā

jadi śuddham aśuddhaṃ vā mama doṣo na dīyate⟨ḥ⟩ || ||

maṅgalaṃ re(!)ṣakānāñ ca, pātha(!)kānāñ ca maṅgalaṃ, maṅgalaṃ sarvvalokānāṃ bhūmau bhūpatimaṅgalaṃ || ||

śubha⟨ḥ⟩ || śrīśaṃkarācāryyana dayakā, viṣṇorbhujaṃga, śrī 2 viśvalakṣmīmā juna saṃgrahayāṅata yājulo (fol. 4v2–5)

Microfilm Details

Reel No. A 1301/23

Date of Filming 10-04-1988

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 04-08-2011

Bibliography