A 1306-24(1) Jayottaratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1306/24
Title: Jayottaratantra
Dimensions: 31 x 4.3 cm x 52 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 503
Acc No.: NAK 4/82
Remarks: as Jayākṣarasaṃhitā(?)*2; = B 29/1?


Reel No. A 1306-24 Inventory No. 95514

Title Jayottaratantra

Remarks

Subject Vaiṣṇavatantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31 x 4.3 cm

Binding Hole 1 in the centre-left

Folios 30+22

Lines per Folio 5

Foliation figures in the right and letters in the left margin of the verso

Scribe Abhaya Daivajña

Date of Copying NS 503 kārtikaśukla 1 bhudha

Place of Copying Tāliṅkeśvara, Thaṃbu vakanihma

Donor Jasadeva

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-82

Used for Edition no

Manuscript Features

Excerpts

Beginning

oṃ namo nārāyanāya || oṃ namo bhagavate vāsudevāya ||

vaisampāyana uvāca ||

śrīvatsāṅkavapu śrutvā ṛṣibhiś ca tapodhanaiḥ |

pṛṣṭavāsu (!) sutapais tais tu sāṇḍilyaṃ lokapūjitaṃ ||

bhagavan srotum i (!) viṣṇo〇r adbhuda(!)karmanaḥ |

upāsālakṣaṇaṃ karma kathayaśva śvabhāvataḥ ||

śāṇḍilya uvāca ||

śṛṇudhvaṃ śāṃśavābhāsa (!) ca viṣṇoramitatejasa (!) |

sārabhūtam idaṃ śāstraṃ yad uktaṃ tena vai śvayaṃ ||

badaryāśramasaṃsthena viṣṇunā prabhaviṣṇuṇāḥ (!) |

ṛṣīṇā (!) devamuktāṇa (!) nāradasya narasya ca ||

takṣasya (!) ca mṛkaṇḍasya ādityānānāya (!) veyasā (!) |

tat śṛṇudhvaṃ muniśreṣṭhā jñānaṃ saṃsāratārakaṃ ||

nāradena yathāpṛṣṭo vijayād utaraṃ (!) hi taṃ |

madhukīṭabhayo (!) yudhe (!) sodanāpetapet (!) kṛtaṃ || (fol. 1r1–5)

Colophon

iti jayottare mudrāpaṭala (!) dvitīyaḥ || || (fol. 5v1)

iti jayottare snānapaṭala (!) tṛtīyaḥ || ❁ || (fol. 6v5)

iti jayottare nyāsapaṭalaḥ caturthaḥ || || (fol. 8r4)

iti jayottare maṇḍalapaṭalaḥ pañcamaḥ || || (fol. 10v4)

iti jayotare (!) agnikāryapaṭala (!) ṣaṣṭhaḥ || ❁ || (fol. 15r3)

iti jayotare (!) dīkṣāpaṭalaḥ samāptam || ❁ || (fol. 19v5)

iti jayottare siddhipaṭalaṣṭamaḥ (!) || ❁ || (fols. 21v5–22r1)

iti jayottare yogapaṭalaḥ navamaḥ || ❁ || (fol. 26r5)

iti jayottare 〇 mabhiseka(!)paṭalaḥ daśamaḥ || ❁ || (fol. 29r2)

End

na deyaṃ pāpapasīya (!) krūrakarmaratāya ca |

kapayeno(!)papannāya nāstikāya ca suvrataḥ ||

gurubhaktāya dattāya devakarmaratāya ca |

tasmai deyam idaṃ śāstraṃ gurvājñābhiratāya ca ||

guru (!) vinā na śāstrāṇāṃ prāptir asti mahā(!)tale |

navasaṃskārasaṃprāpti (!) navamantrādhikāritāḥ (!) ||

tasmāt sarvaprayatnena kārya (!) bhakti (!) guru (!) sadā |

ācāryānāṃ tu sarvesāṃ mūlam ārādhanaṃ guruḥ 〇 ||

iti te sarvam ākhyātaṃ jayottaram idaṃ mune |

likhitaṃ yatra tiṣṭheta tatra lakṣmī (!) pravarttate ||

iti jayottare ekādaśamaḥ paṭalaḥ samāpta || ❁ || (fols. 29v5–30r3)

Colophon

iti jayākṣarasaṃhitāyāṃ jayottara samāptam iti || ❖ śreyo ’stu || samvat 503 kārttikaśukla || pratipadyān tithau ghaṭi 37 svātinakṣatre || || prītiyoge || buddhavāsare || tadā dine likhyāpitaṃ || dānapate || śrīthaṃbuvakaniṃmaṃvāstavyadvijavarottamaśrījasadevasya svarārthaparārthahetukāmārthaṃ dattaṃ || likhitaśrītāliṅkeśvarasthāne śrīujhānacchyaṃ daivajña abhayena likhitam idaṃ || śubham astu || (fol. 30r3–5)

Microfilm Details

Reel No. A 1306/24

Date of Filming 23-12-84

Exposures 56

Used Copy Berlin

Type of Film negative

Remarks bad film quality; retake of B 29/1

Catalogued by DA

Date 30-05-2005

Bibliography