A 1306-26 (Aṣṭāviṃśatikramabhaṭṭārikā)Pavitrakavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1306/26
Title: (Aṣṭāviṃśatikramabhaṭṭārikā)Pavitrakavidhi
Dimensions: 23.8 x 5.4 cm x 18 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 7/11
Remarks:


Reel No. A 1306-26 Inventory No. 99609

Title Aṣṭāviṃśatikramabhaṭṭārikāpavitrakavidhi

Remarks

Subject Śāktatantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31 x 4.3 cm

Binding Hole 1 in the centre-left

Folios 18

Lines per Folio 5

Foliation figures in right margin of the verso

Scribe

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 7-11

Used for Edition no

Manuscript Features

As the text is written in functional Sanskrit, linguistic irregurarities are not marked.

Even after the final colophon the same hand continues and gives discriptions of various types of pavitrakas.

Excerpts

Beginning

❖ śrībhairavovāca ||

pavitrārohanaṃ punyaṃ pravakṣāmi samāsataḥ

yena ropitamātreṇa pāparāsī vyapohati |

ākhāḍhe uttamaś ceva śrāvane madhyaman tathā

kanyasaṃ bhādrapadye tribhi māse pavitrakaṃ ||

ubhayorthaprasidhī vai viśeṣe kārttike smṛtaṃ ||

ātmavittanusāre〇ṇa pavitraṃ kāraye sadā |

samvacchare kṛte pūjājapadhyānatriyādibhi ||

vighne sanharate caṇḍī yena 〇 kuryāt pavitrakaṃ ||

tasmāt sarvvaprayatnena karttavyaṃ tu pavitrakaṃ |

pūjāhomajape dhyānaṃ śiddhi bhavati nānyathā || (fol. 1v1–5)

End

gaṃgāvatara, tuṃ 54 grasthi 5 vaṃki matra,, mālani sabdarāsi || 5 sarvvatattvaradhikāranne, para, parā apara pa⟪ā⟫rāyi sarvvakārṇṇa ca, pālitāya trikhaṇḍā akulakukolisanāthaṃ, jugmahaṃ tubhyaṃ ahaṃ icchāgyānakriyāśaktaye, śatvarajamāyike, sarvvatatvagaṃgāvatara, pavitrakena pādukāṃ pūjayāmi || gaṃgāvatārapavitraka || ❁ || (fol. 17r1–5)

Colophon

iti śrī-aṣṭāvinsatikramabhaṭārikāya pavitrakavidhi samāptaṃḥ || (fol. 17r5–v1)

Microfilm Details

Reel No. A 1306/26

Date of Filming 20-05-88

Exposures 22

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 31-08-2005

Bibliography