A 1306-27 Kālacakratantrarāja

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1306/27
Title: Kālacakratantrarāja
Dimensions: 23.7 x 4.8 cm x 145 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1476
Acc No.: NAK 4/20
Remarks:


Reel No. A 1306-27 Inventory No. 95725

Title Kālacakratantra

Remarks

Subject Bauddhatantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 23.7 x 4.8 cm

Binding Hole 1 in the centre-left

Folios 145

Lines per Folio 6–8

Foliation figures in right margin of the verso

Scribe Vāgīśvara

Date of Copying VS 1476 āśvinabadi 1 budhavāra

Place of Copying Kalākugrāma

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-20

Used for Edition no/yes

Manuscript Features

The 122nd folio does not exist but the text is not interrupted.

Excerpts

Beginning

❖ oṃ namaḥ śrīkālacakrāya ||

sarvajñaṃ jñānakāyan dinakaravapuṣaṃ padmapatrāyatākṣaṃ

buddhaṃ siṃhāsanasthaṃ suravaranamitaṃ mastakena praṇamya |

pṛcched rājā sucandraḥ karakamalapuṭaṃ sthāpayitvottamāṅgaṃ

yogaṃ śrīkālacakre kaliyugasamaye muktihetor narāṇāṃ || 1 ||

śūnyaṃ jñānañ ca bindum varakuliśadharaṃ buddhadevo surāṃś ca

bāhye dehe pare ca prakṛtiṣu puruṣaṃ pañcaviṃ〇śātmakañ ca |

dehe viśvasya mānaṃ tribhuvanaracanāṃ bhuktihecāsurāṇām

etad vyākhyāhi samyak tridaśanaraguro maṇḍanañ cābhiṣekaṃ || 2 ||

tuṣṭo han te sucandra pravarasuranarai rākṣasair daityanāgair

na jñātaṃ vītarāgaiḥ paramamunikulair yat tvayā pṛṣṭam etat |〇

nirvāṇādyaṃ dharāntaṃ padagatisahitan dehamadhye samastaṃ

yogaṃ vyākhyāyamānaṃ śṛṇu śunarapater maṇḍanañ cābhiṣekaṃ || 3 || (fol. 1v1–6)

End

ūrddhaṃ ye bodhisatvā paramabhayakarā mārapakṣe sthitānāṃ

daityānāṃ martyaloke diśi vidiśi gatāḥ krodharājāḥ sabhāryāḥ |

pātāle ye phaṇīndrā 〇 grahaparam aśubhaṃ sarvadā bandhayanti

te sarve pālayantu pratidinasamaye ’jñānalokaṃ samantāt || 160 ||

satvānāṃ mokṣa〇hetor jjinapatigaditaṃ deśitaṃ yan mayā ca

tantraṃ śrīkālacakraṃ laghutaram akhilaṃ vajrasatvādhidaivaṃ |

prajñopāyai〇kayogair jjinapatikuliśaiḥ ṣoḍaśākāratatvaṃ

satvāḥ puṇyena tenākṣaraparamasukhaṃ yāntu tasmai namo ’stu || 161 ||

(fol. 145v2–5)

Colophon

iti śrīdvādaśāsāhasrā(!)dibuddhoddhṛte śrīmati kālacakratantrarāje jñānapaṭalaḥ pañcamaḥ samāptaḥ || || ❖ ||

ye dharmā hetuprabhavā hetus teṣāṃ tathāgato hy avadat |

teṣāñ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||

deyadharmmo ’yaṃ pravaramahāyānānuyāyinaḥ śrīśākyabhikṣumahāsthaviraśrībuddhāṅkurapādānāṃ yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgamaṃ kṛ〇tvā sakalasatvarāśīnām anuttrarajñānaphalalābhāyeti || ❖ ||

śrīvikramasaṃvat saṃ 1476 aśvinabadi 1 budhe | dine 〇śrīkālacakratantrarājapustikā likhitā kalākugrāme karaṇakāyasthacchātraśrīvāgīśvarair iti ||

yathādṛṣṭam iti parihāravākyaṃ || ❖ || (fols. 145v6–146r4)

Microfilm Details

Reel No. A 1306/27

Date of Filming 20-05-88

Exposures 149

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 07-09-2005

Bibliography