A 1306-34 (Paścimaśāsanika)Nityāhnikatilaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1306/34
Title: (Paścimaśāsanika)Nityāhnikatilaka
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1306-34

Inventory No. 48049

Title Nityāhnikatilaka

Remarks = B 26/10

Author Jaya(muktaka)

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29.8 x 4.8 cm

Binding Hole 1, centre-left

Folios 78

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying NS 317

Donor Harihara > Hṛdayarāma

Place of Deposit NAK

Accession No. 1/1320

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paraśambhave ||
śaśadharasadṛśasaroje alake devākṣapānake caraṇau |
śitarajabhāsvaravimalau śambhor nnityaṃ pāntu janān ||
yasya prasāram atulam ābrahmastambhabhuvanaparāntagaṃ |
sa śrīnā〇thakuleśaḥ śrīkubjikādhidaivo jayati ||
kukāraḥ pārthivo bījo abjikopari saṃsthitaḥ |
kā kālī śivagā vakrā sā śrīkubjikā ja〇yati ||
sṛṣṭā yayā parā viccahaṃsavarttidvīpakujā |
sā janeśī kalau kālī saṃsthitā paścime gṛhe ||
vedāt paramaṃ śaivaṃ śaivād dakṣiṇam utta〇mam |
dakṣiṇāt paścimaṃ śreṣṭhaṃ ataḥ parataraṃ na hi ||
vijñāya śrīkubjikāyāḥ śrīkujeśvarasahitāyāḥ |
nṛṇāṃ varggāptihetvarthan nityāhnikam ihocyate ||
jñānārṇṇavam agādho ’yaṃ śrīśambhuśāsano mahān |
tatra pāraṃ paraṃ gacchan vīcī śrīkaṇṭhasaṃjñakaḥ ||
taccaraṇair yathādṛṣṭaṃ śrīmatpaścimaśāsane |
pāraṃparyakramāyātaṃ sugopyam atra likhyate ||
svagotrāṇāṃ hitārthāya śrīmacchrīkaṇṭhasūnunā |
muktakena kiyadgūḍhaṃ sopadeśaṃ jayena tu ||
ādhārādisuśūkṣmāntaṃ 〇 parāntaṃ parani(r)ṇṇayaṃ |
kathitaṃ yena suspaṣṭaṃ taṃ śrīkaṇṭhaguruṃ name (!) || ○ ||

śrībhairava uvāca ||
athātaḥ saṃpravakṣyāmi āśramāṇāṃ sthitiṃ priye | (fol. 1v1–2r3)

End

payodamanthānayogāt surair amṛtam uddhṛtaṃ |
paścimānvayasāro yaṃ anuṣṭhānatilakaṃ paraṃ ||
nityāhnikaṃ svagotrāṇām olitrayam udīritaṃ |
gurucaraṇareṇunā jayena paramārthināṃ |
saṃgṛhītaṃ parāmṛtaṃ śrīmacchrīkaṇṭhasūnunā |
likhita(!) yajana(!) śambhoḥ sā〇ram āgṛhya divya-
sukhaviśayanidhānaḥ svarggamokṣyaika(!)hetuḥ |
parataraparabhāyām arccakāḥ pāntu vīrā
jaya jaya parayāgaḥ sarvayāgādhirāja〇ḥ ||    || (fols. 77v5–78r3)

Colophon

iti śrīpaścimaśāsanīyanityāhnikatilakaṃ samāptaṃ || 1400 || ❁ ||
śrīmadvijayakāmadevasya rājye samvat 317 vaiśākhapaurṇṇamāsyāṃ 〇 ācāryaśrīhariharasya nityāhnikatilakaṃ niṣpannam iti śubhaṃ ||
śrīnāthāya namaḥ ||    || (fol. 78r3–4)

Microfilm Details

Reel No. A 1306/34

Date of Filming 23-05-88

Exposures

Used Copy Berlin

Type of Film negative

Remarks = B 26/10

Catalogued by DA

Date 25-08-2005