A 131-10 Bṛhaddhāraṇīsaṃgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 131/10
Title: Bṛhaddhāraṇīsaṃgraha
Dimensions: 31.5 x 15.5 cm x 394 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 3/641
Remarks:


Reel No. A 131-10 Inventory No. 12978

Title Bṛhaddhāraṇīsaṃgraha

Author Siddhācārya Aśvaghoṣa

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 15.5 cm

Folios 383

Lines per Folio 11

Place of Deposit NAK

Accession No. 3/641

Manuscript Features

Excerpts

Beginning

❖ oṁ namo bhagavatyai

āryyaprajñāpāramitāyai ||

evam mayā śrutam ekasmin samaye bhagavān grāvastyāṃ viharati sma || jetavane 3 nāthapiśudasyārāme mahatābhikṣusaṃghena sārddhaṃ paripūrṇaṃ nārhat bhikṣu[bhiḥ] sahahogrena bodhistvānāṃ ca mahāsattvānāṃ mahāsantāhasantardvānāṃ paripūrtyair †ddugebhir†bodhisatvagena sahograiḥ sārddhaṃ sarvair avinivarṇanīyai. nanuttarāyāḥ samya+bodheḥ || tad yathā || (fol.  1v1–3)

End

pāragaṃ sarvavedānāṃ sarvatīrthobhiṣecanaṃ ||

yuktaś caraṃti yo dharma tad eva brāhmaṇaṃ viduḥ ||

yadā ra+rate pāpaṃ sarvabhūteṣu dāruṇaṃ ||

kāyena manasā vācā brahma saṃpadyate nadeti ||

asmābhir uktaṃ yad idaṃ dvijānāṃ mohaṃ nihaṃtuṃ hatabuddhikānāṃ ||

gṛhaṃ tu saṃtoyadiyuktam etan me ca tathā yuktam idaṃ yadbhiḥ syāt || ||

kṛtir iyaṃ siddhācāryya aśvaghoṣapādānām iti || || (fol. 383v3–5)

Colophon

iti vaūgūcīprakaraṇaṃ samāptam ||   || samāptā ⟨ś⟩cāyaṃ nānāśāstrodhṛtabṛhaddhāraṇīsaṃgraham iti || ❁ || ||

ye dharmāhetuprabhāvā hetu[s]teṣāṃ tathāgata ||

+ vada teṣāṃ ca yāti rodha evaṃ vādī mahāśravaṇaḥ || ❁ ||   || ❁

śubhaṃ bhūyāt || ❁ || (fol. 383v5–7)

Microfilm Details

Reel No. A 131/10

Exposures 399

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 01-03-2010

Bibliography