A 131-13 Prajāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 131/13
Title: Prajāvidhi
Dimensions: 20.5 x 5.5 cm x 17 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 4/1290
Remarks: subject uncertain; AN?


Reel No. A 131/13

Inventory No. 53742

Title Pūjāvidhi

Remarks

Author

Subject Bauddhakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyāsaphu

State incomplete

Size 20.5 x 5.5 cm

Binding Hole(s)

Folios 17

Lines per Page 5–6

Foliation not mentioned

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1290

Manuscript Features

Excerpts

«Beginning»


avalokiteśvarena ca bodhisatvena mahāsatvena ||


lose śriyā ca nāma bodhisatvena mahāsatvena ||


padmaketuna ca nāma bodhisatvena mahāsatvena ||


ratnaketina ca nāma bodhisatvena mahāsatvena ||


vikasitavaktrena ca nāma bodhisatvena mahāsatvena ||


padmaga(ṇḍa) nāma bodhisatvena mahāsatvena ||


padmanetrena ca nāma bodhisatvena mahāsatvena ||


maṃjuśriyā ca nāma bodhisatvena mahāsatvena


maitriyena ca nāma bodhisatvena mahāsatvena ||


evaṃ pramukhair mahābodhisatvasahasraiḥ sārddhaparivṛtaiḥ


puraskṛto bhagavān dharmmaparyyāyaṃ (exp4t1–5)


«End»


yaḥ kaścit kāryyam ālabhet || mantrasāraṃ vā triratnapūjām vā


rojakulagamanam vā, lakṣmi(!)saṃproktaṃ vā deśāntalagamanam vā


antasnānam vā tena buddhānāṃ bhagavatāṃ pūjāṃ kṛtvā |


āryyagaṇapatihṛdayaṃ saptaṃ vā lānarccolayitavyaṃ |


tasya kāryyāṇi sisidhante nātra saṃśayaḥ sarvvakāryāṇi


sarvvakelikalahadivyaḍambalavigrahavivādeṣu nityaṃ samarayitavyaṃ


sarvvaprasama śacchati dine dine kāne (mutsapya) saptam bālānurccārayitavyaṃ

mahāsaubhāgyaṃ bhaviṣyati || rā (exp18t1–5)


«Colophon»

Microfilm Details

Reel No. A 131/13

Date of Filming not mentioned

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 05-12-2014

Bibliography