A 131-14 Dhīmatīparipṛcchāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 131/14
Title: Śrīmatīparipṛcchāvadāna
Dimensions: 31.5 x 6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/11
Remarks: I?

Reel No. A 131-14

Inventory No. 68835

Title Dhīmatīparipṛcchāvadāna

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 6.0 cm

Folios 6

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Scribe Jayamuni

Place of Deposit NAK

Accession No. 5/11

Manuscript Features

Excerpts

Beginning

❖ oṁ namo buddhāya || śrīvajradharasāgarāya (va) ||

vārāṇasyāṃ samutpanne śākyānāṃ munipuṅgavaḥ kaliyugādhipatiḥ śākyasiṃho mahāmunir dharmasvāmī babhūva || rājyādhipatir viśvabhadras tasyāpi devī ratnamālā kumāraṃ ta[[na]]yaṃ sūryaprabhaḥ | kumārī duhitā vimalā rājyāpādhyāyāmātyasamanvito bhūt | tasyāś(ra)masamaye dharmadhvajaśreṣṭhī bhaved (fol. 1r1–2)

End

sarvasatvādhārabhūtaṃ sarvagotrasamaṇḍalaṃ |
parivādakriyāramyaṃ sarvasiddhivarapradaṃ |
prakāśayāmy ahaṃ nityaṃ triskālaṃ sa(carā)caraṃ ||
kāyavāñcittākāreṇa bhaktitaḥ sarvadā śubhaṃ ||
viṣṇudāsadhīmatīdaṃpatīmukhasaṃpadālāpe sagaṇasahamodi + ciraṃ kālāṃgaram iti || ○ || (fol. 7v4–5)

Colophon

iti śrīdhīmatīparipṛcchāvadānasamāptam iti || ○ || śūbham astu sarvadā lekhakajayamuneḥ || śubhaṃ || ❁ || (fol. 7v5)

Microfilm Details

Reel No. A 131/14

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 09-03-2010