A 1310-6(1) Nandikeśvarakāśikātattvavimarśinī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1310/6
Title: Nandikeśvarakāśikātattvavimarśinī
Dimensions: 23 x 9.2 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3872
Remarks:


Reel No. A 1310-6(1)

Inventory No. 98524

Title Nandikeśvarakāśikātattvavimarśinī

Remarks called Ādinandikeśvarakṛtasūtravimarśinī in the colophon

Author Upamanyu

Subject Vyākaraṇa

Language Sanskrit

Text Features Commentary on Nandikeśvara’s Ādisūtrakārikā (also called Ādisūtrakāśikā, Nandikeśvarakārikā, or Nandikeśvarakāśikā), a mystical interpretation of the 14 Śivasūtras or Pratyāhārasūtras of Pāṇini’s grammar according to the philosophical tenets of the Śaivādvaita. In the NCC, this text is said to contain 27 ślokas. This MS has three introductory verses and 15 verses explaining the Śivasūtras.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 9.5 cm

Binding Hole

Folios 5

Lines per Folio 6–9

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3872

Manuscript Features

In the top of the left-hand margin of each verso the abbreviation °° has been written. Likewise, in the bottom of the right-hand margin of each verso, above the foliation, the word rāmaḥ has been written.

The index card of the NAK bears the title “Kāśikāvṛtticaturdaśasūtrārthakārikā”, which is misleading in as far as there is no other connection to the Kāśikāvṛtti but for the Śivasūtra-s being taught and explained there (as in any other commentary on Pāṇini’s grammar).

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nama[[ḥ]] śivāya devāya sarvajñaparamātmane ||
yasyonmeṣanimeṣābhyāṃ vyaktāvyaktam idaṃ jagat || 1 ||
śrīgurūṃ (!) śrīkumāraṃ ca śaivatatvaviśāradaṃ ||
praṇamya nandikeśādiśivabhaktān muhur muhuḥ || 2 ||
kārikām ādisūtrasya nandikeśakṛtāṃ śubhām ||
lokopakāriṇīṃ divyāṃ vyākaromi yathāmati || 3 ||

iha sakalalokanāyakaḥ paramaśivaḥ sanakasananda[[na]]sanatkumārapatañjali-vyāghrapādavaśiṣṭādīn uddharttukāmo ḍhakkāninādavyājena caturdaśasūtratatvam upadideśa |

nṛttāvasāne naṭarājarājo nanāda ḍhakkāṃ navapañcavāram ||
uddharttukāmaḥ sanakādisiddhān etadvimarśe śivasūtrajālam || 1 ||    ||    ||

tad anu te mu[[nī]]⟪vi⟫ndravaryāś cirakālam āśritānām asmākaṃ caturdaśasūtrātmakaṃ tattvam upadidikṣuḥ | asya sūtrajālasya tatvārthaṃ nandikeśo jānātīti taṃ praṇamya pṛṣṭa(v)aṃtas teṣāṃ caturdaśakārikārūpeṇa tattvaṃ sūtrāṇām upadeṣṭum icchanti kṣmācakṣat || nṛttāvasāna iti || aham iti śeṣaḥ || naṭarājarāja ity anena maṅgalādīni darśitāni | naṭarājarāja iti viśvavilāsavaicityacamatkāraprav⟪i⟫īṇatvāt svātmatattve vāgādyagocaram iti jñāpanā(fol. 2r1)rthaṃ ḍhakkāninādavyājena sanakādīn uddharttukāmaḥ | navapañcavāraṃ caturdaśavāraṃ svāntargatam ātmatattvaṃ prakaṭayituṃ ḍhakkāninādan tatad(!)udbhūtavarṇṇātmakaṃ | jālam atirahasya[[m e]]tat śivasūtrajālaṃ vimarśe sphuṭīkaromīty arthaḥ | tatrādyena sūtreṇa savarṇavarṇānāṃ samastabhuvanānāṃ ca samudbhavaṃ svāvyattatvam (!) upadiṣṭam || 1 || (fol. 1v1–2r3)

End

tato ʼvasthātrayaṃ nirūpayati | sattvaṃ rajas tama iti | purā sṛṣṭeḥ prāk śaṣasavarṇasaṃbhūtasatvarajastamoguṇān āśritya paramaśivaḥ sarvabhūteṣu krīḍatīty arthaḥ | śakārād raja utpanna[[ḥ]] (!) ṣakārāt tāmasodbhavaḥ || sakārāt satvasaṃbhūtir iti triguṇaṃ(!)[[saṃ]]bhavaḥ | sarvatatvajanakaḥ tattvātītajñāp⟪e⟫anārthaṃ sūtram etac cakāra iti | 14 |

sattvaṃ rajas tama iti guṇānāṃ tritayaṃ purā ||
samāśritya mahādevaḥ śaṣasan krīḍati prabhuḥ || 14 ||
tattvātītaḥ paraḥ sākṣī sarvānugrahavigrahaḥ ||
aham ātmā paro hal syād iti prāmbhu⟪ḥ⟫s (!) tirodadhe || 15 ||
|| iti śrīmatsarvalokopakārinandikeśaracitā kāśikā samāptāḥ (!) || cha ||

sarvānugrahavigrahaḥ sākṣī tatvātītaḥ | hal syād iti ḍhakkāninādavyājena sarveṣāṃ munijanānāṃ tatvam upadiśaṃs tirodadhe ity arthaḥ || 15 || (fol. 5v1–9)

Colophon

ity ādinandikeśvarakṛtasūtravimarśin⟪i⟫ī samāptā || (fol. 5v9)

Microfilm Details

Reel No. A 1310/6

Date of Filming 05-06-1988

Exposures 24

Used Copy Berlin

Type of Film negative

Remarks This MS is covered by exposures 2–7 only, for the other exposures see A 1310/6b. The same MS has been microfilmed on A 553/5.

Catalogued by OH

Date 10-01-2007