A 1310-6(2) Kārakavyūha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1310/6
Title: Kārakavyūha
Dimensions: 23 x 9.2 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3872
Remarks: the same ms. has been mircofilmed on A 553/5


Reel No. A 1301/6b

Inventory No. 98524

Title Kārakavyūha

Remarks

Author Rudrarāma ?

Subject Vyākaraṇa

Language Sanskrit

Text Features short prose manual on the usage of the six kārakas

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 9.5 cm

Binding Hole

Folios 15

Lines per Folio 7

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3872

Manuscript Features

In the top of the left-hand margin of each verso the abbreviation °° has been written.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

citte ciṃtāmaṇim iva tam ādhāya śrīrūdro tidurūhaṃ viracayaty eṣa kārakavyūhaṃ || vibhaktyarthadvārā kriyānvayi sat kriyānimittaṃ kārakaṃ || rājñaḥ puruṣo gacchatīty atra gamanaprayojakasya rājño vāraṇāya kriyānvay⟪i⟫īty antaṃ || tatra sākṣā[[t]] kriyānvayitvaṃ na grāmādeḥ paraṃparayā tadanvayitādyanvayitvarūpayā anvayitvaṃ rājño py asti || ato vibhaktyarthadvāreti sambandhasya tu na kriyāyām anvayaḥ || sambandhaprakārakabodhe nāma janyopasthite hetutvān na thata (!) eva sambadhino (!) na kārakatvaṃ kecit tu kriyānvayīty antaṃ nopādeyaṃ ājñādvārā rājño gamanahetutve kārakatvam iṣṭam eva || rājñaḥ puruṣo gacchatīty atra tasya na kārakatay⟪o⟫ā pratītis tadbodhakapadābhā[[vā]]d ity āhus taṇḍulapaktety atra ṣaṣṭhyāḥ karmmatve vā lakṣaṇā(t tatsma[[ā]]ritadvitī)yārtho vā karmmatvaṃ ubha (!) yathāpi taṇḍulasya [[ka]]rmmatvam asty eva || (fol. 1v1–7)

End

himavato jayate (!) gaṃgeti tadartha iti kecit | tan na | tathā sati hetvartha (!) paṃcamy evopattau (!) bhūvaḥ (!) prabhava<ref>Cf. Pāṇ 1.4.31.: bhuvaḥ prabhavaḥ.</ref> iti sūtravaiyarthāpatteḥ || pūrvoktarīty ā

valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasyeti<ref>Meghadūta 1.15b.</ref>

atrāpy artho bodheḥ | tatra valmīkāgrorddhvare.o bahiḥ pradārthaḥ (!) || vṛkṣād bhayam ity atra paṃcamyartho janyatvaṃ kṣatroḥ pavitrāyata ity atrāparitrāṇaṃ bhayābhāvaḥ paṃcamyartho janyatvaṃ bhayetveti || śatrujanyabhayābhāvānukūla-vyāpāravān ity arthaḥ || caurād dhanam ādatte ity atra yatheṣṭaviniyogaviṣayatvaṃ paṃcamyartho dhane anveti || nanu svatvaṃ caurasvatvābhāvād ity eke || yatheṣṭaviniyogavirodhitvaṃ paṃcamyartha ādāne anvetīty e (!) || arjunāt karṇaḥ parāja[[ya]]te ity atrāsahitādveṣarūpādhāt(v)arthaḥ paṃcamyartho viṣayatvaṃ arjunaḥ na sahata iti vi(ṣa)- (fol. 15v2–7)

Microfilm Details

Reel No. A 1310/6b

Date of Filming 05-06-1988

Exposures 24

Used Copy Berlin

Type of Film negative

Remarks This MS is covered by exposures 7 bottom – 24 only, for the other exposures see A 1310/6a. The same MS has been microfilmed on A 553/5.

Catalogued by OH

Date 10-01-2007


<references/>