A 1311-18 (Saptaśatī)Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1311/18
Title: (Saptaśatī)Devīmāhātmya
Dimensions: 20 x 4.5 cm x 65 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 375
Acc No.: NAK 1/1559
Remarks:

Reel No. A 1311-18

Inventory No. 107265

Title Saptaśatī

Remarks also known as Caṇḍīstava or Devīmāhātmya, assigned to the Mārkaṇḍeyapurāṇa

Author

Subject Purāṇa / Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete

Size 20 x 4.5 cm

Binding Hole 1 in the centre

Folios 65

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Udayaharṣa Varman, Bhalloka

Date of Copying NS 375 caitraśukla 13 soma

Place of Copying Bhaktapura

King Abhayamalla

Donor Jayatarāma

Place of Deposit NAK

Accession No. 1/1559

Manuscript Features

Fols. 22, 43 and 53 are missing but there are there unrelated extra folios in the end.

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai ||
mārkaṇḍeya uvāca ||
sāvarṇṇiḥ sūryatanayo yo manuḥ kathyate ʼṣṭamaḥ |
nisāmaya tadutpattiṃ vistarād gadato mama ||
mahāmāyānubhāvena yathā manvantarādhipaḥ |
sa babhūva mahābhāgaḥ sāvarṇis tanayo raveḥ ||
svārociṣe ʼntare pūrvvañ caitravaṃśasamudbhavaḥ |
suratho nāma rājābhūt samaste kṣitimaṇḍale ||
tasya pālayataḥ samyak prajāḥ putrān ivaurasān |
babhūvuḥ śatrvo bhūpāḥ kolāvidhvaṃsinas tathā ||
tasya tair abhavad yuddham atiprabaladaṇḍinaḥ |
nyūnair api sa tair yuddhe [[ko]]lāvidhvaṃsibhir jitaḥ ||
tataḥ svapuram āyāto nijadeśādhipo bhavat |
ākrāntaḥ sa mahābhāgas tais tadā prabalāribhiḥ |
amātyair balibhir dduṣṭair ddurbalasya durātmabhiḥ | (fols. 1v1–2r3)

End

devy uvāca ||
svalpair ahobhir nṛpate svaṃ rājyaṃ prāpsyate bhavān |
hatvā ripūn askhalitaṃ tava tatra bhaviṣyati |
mṛtaś ca bhūya (!) saṃprāpya janma devād vivasvataḥ |
sāvarṇṇīko manur nāma bhavān bhuvi bhaviṣyati |
vaiśyavarya tvayā yac ca vṛtaṃ matto bhivāṃchitaṃ |
taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati ||

mārkaṇḍeya uvāca ||
iti datvā tayor devī yathābhilaṣitaṃ varaṃ |
babhūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā |
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ |
sūryāj janma samāsādyaḥ (!) sāvarṇṇir bhavitā manuḥ || ○ ||
iti mārkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye caṇḍīstavaḥ samāptaḥ || ○ || (fols. 64r5–65r1)

Colophon

mahārājādhirājaparameśvaraparamabhaṭṭārakaśrīmadabhayamalladevasya rājye | || śrībhaktāpurinivāśine jayatarāmasya pāṭhanimittena bhallokaüdayaharṣavarmeṇa likhitam idaṃ |
na me doṣa (!) guṇo vāpi anulekhaviparyayaḥ |
yathaiva likhitaṃ pūrvaṃ tathaiva likhitaṃ mayā ||
nepālasamvatsare bāṇaśailaharāṃnukaṃ |
māse caitraśuklatrayodaśyāṃ | somavāsare |
śubham astuḥ || (fol. 65r1–5)

Microfilm Details

Reel No. A 1311/18

Date of Filming n

Exposures 69

Used Copy Hamburg

Type of Film negative

Remarks

Catalogued by DA

Date 24-11-2005