A 1311-22(4) Viṣṇusahasranāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1311/22
Title: (Avalokiteśvarasya)Karuṇāstava
Dimensions: 23 x 3.5 cm x 43 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1362
Remarks:


Reel No. A 1311-22

Inventory No. 122531

Title Viṣṇusahasranāmastotra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 23.0 x 3.5 cm

Binding Hole 1

Folios 43

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1362

Manuscript Features

This manuscript comprises at least three originally independent manuscripts, each of which contains several stotras. Additionally, there are a number of prakīrṇapattrāṇi.

The content is: Āryāvalokiteśvararūpastava (complete, 4 folios), Āryāvalokiteśvarasya Karuṇāstavastotra (complete, 6 folios), Carpaṭipādastotra (complete, 6 folios), Viṣṇusahasranāmastotra (complete, 21 folios), a Viṣṇustotra with unknown name (incomplete, 3 folios + 1 in another format, but similar in content), 1 prakīrṇapattra (stotra), a part of another manuscript consisting of folios 30 to 34 with a Śivastotra (title unknown) and the Navagrahastotra, and finally one folio with praises of Gaṇeśa.

Most of the folios are well preserved. Writing is rubbed off on a few pages of the Viṣṇusahasranāmastotra.


Excerpts

Beginning

oṃ namo nārāyaṇāya || vaisampāyana uvāca ||

śrutvā dharmmān aśeṣeṇa pāvanāni ca sarvvaśaḥ |
yudhiṣṭhiraḥ śāntanavam punar evābhyabhāṣatah ||

yudhiṣṭhira uvāca ||

kim ekan daivataṃ loke , kim vāpy ekam parāyaṇam |
stuvantas kaṃ kam arccantaḥ prāpnuyur mmānavāḥ śubhaṃ ||

ko dharmmaḥ sarvvadharmmāṇām bhavataḥ para(mo) mataḥ |
kiñ japan mucyate jantu janmasaṃsārabandhanāt ||

bhīṣma uvāca ||

jagat prabhun devadevam anantaṃ puruṣottamaṃ |
stuvan nāmasahasreṇa puruṣaḥ satatotthitaḥ || (fol. 1v1-2r2)


End

eko viṣṇur mmahadbhūtaṃ pṛthakbhūtany anekaśaḥ |
trailokyān vyāpya viśvātmā bhuṃkte viśvabhug avyayaḥ ||

imaṃ stavaṃ bhagavato viṣṇor vyāsena kīrttitaṃ |
paṭheyur icchet puruṣaḥ śreyaḥ prāptuṃ sukhāni ca ||

viśveśvaram ajan devaṃ jagataḥ prabhavāvyayaṃ |
bhajanti puṇḍarīkākhyaṃ na te yānti parābhavaṃ || (fol. 19v2-20r1)


Colophon

iti mahābhārate satasāhasryāṃ saṃhitāyāṃ śāntiparvvaṇi dānadharmme viṣṇor ṇṇāma(!)sahasraṃ samāptaḥ || || śreyo stu samvat 572 phālguṇakṛṣṇasaptamyām mūlanakṣatre || śubha || (fol. 20r1-2)

śrīmaheśvara uvāca ||

eṣa niḥkaṃṭakaḥ panthā yatra saṃpū[[jya]]te hariḥ | kupanthan taṃ vijānīyāt govindarahitāgamaḥ(!) || (fol. 20r3-4) <ref name="ftn1">This addendum to the stotra is carried on up to 21r1. </ref>


Microfilm Details

Reel No. A 1311/22d

Date of Filming 04-06-1988

Exposures

Used Copy Kathmandu

Type of Film positive (scanned)

Catalogued by AM

Date 11-01-2011


<references/>