A 1311-2 Mohacūḍottara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1311/2
Title: Avyaktamukhaliṅgaprakhyāna
Dimensions: 32.5 x 6 cm x 18 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1622
Remarks:

Reel No. A 1311-2

Inventory No. 90851

Title Mohacūrottara

Remarks also known as Mohacūḍottara

Author

Subject Śaivatantra / Vāstuśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.5 x 6 cm

Binding Hole 1 in the centre

Folios 18

Lines per Folio

Foliation in the left margin of the verso

Place of Deposit NAK

Accession No. 4-1622

Manuscript Features

Available folios are 2–19.

Excerpts

Beginning

kālajaḥ |
yat (!) na pṛṣṭaṃ mayā nāthaṃ (!) buddhihīnāntarātmanāṃ ||
tatsarvvaṃ mama gāṅgeya prasādād vaktum arhasi || ○ ||

skanda uvāca ||
aśmamṛllohasaddāruratnadravyādisambhavaṃ |
vidhinā kṛtapratiṣṭhaṃ syāl liṅgaṃ bhuktimuktidaṃ ||
tatsidddārthaṃ vrajed vidvān deśikaḥ śilpibhiḥ saha |
bhūdharaṃ vipinaṃ caiva puṇyakṣetram athāpi vā ||
cīrṇṇavidyāvrato mantrī jñānavān susamāhitaḥ |
bhasmaniṣṭhayatiḥ khyātas tadvinā bhautiko varaḥ ||
sutithau vāranakṣatre sulagne karaānvite |
astraṃ saṃsmṛtya medhāvī vanayātrāṃ samārabhet ||
śilāṃ śubhāṃ samāsādya tasyāḥ saumye yajec chivaṃ |
hutānalavṛto vidvān hared bhūtabaliṃ bahiḥ ||
asinā prokṣya pāṣāṇaṃ varmaṇāveṣṭya pūjayet | etc. (fols. 2r1–4)

End

śikharākulaḥ sa rvoktaḥ sarvvakāmārthasiddhidaḥ || ○ ||
kṣudrabhadraḥ svarai (!) bhakte pārśvayo (!) locanacyutaḥ |
trimadhyo nalayuktas tu hito yan nalinas tadā ||
śrīvatsaśikharopāyaṃ nandanaḥ kartu (!) bhūtikṛt || ❁ ||

yugāgre bhūtabhāgona karṇṇārddhabhramavarttanāt |
vṛttam unnatapṛṣṭhāgre dvyasras tugṅāśako gajaḥ |
vedāsre rūpayutaśo ratho madhye viparyyayaiḥ ||
veśa caturbhir aṃśena stambhayugmais trakoṇagaḥ |
evam anyañ ca catvāra āāḍhā ekamānanaṃ |
vedarāmadvirūpais tu āghāḍhāś (!) caturo matāḥ |
śukāghrai (!) kendragolādye śasyati veśanam (!) ||
bhūtāṅkabhājite śikhare prathamā bhūḥ purandaraiḥ |
ūrddhvam ekaikasaṃhrāsād bhavanti daśabhūmayaḥ ||
trihānyā sa (fol. 19v3–6)

Sub-colophon

iti mohacūrottare avyaktamukhaliṅgaprakhyāne prathamaḥ paṭalaḥ || ○ || (fol. 5r5)

Microfilm Details

Reel No. A 1311/2

Date of Filming

Exposures 22

Used Copy Hamburg

Type of Film negative

Remarks = B 27/18

Catalogued by DA

Date 04-01-2006