A 132-10 Sragdharāstotra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 132/10
Title: Sragdharāstotra
Dimensions: 31.5 x 15.5 cm x 40 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 3/604
Remarks:


Reel No. A 132-10

Inventory No. 68459

Title *Sragdharāstotraṭīkā

Remarks

Author

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31. 5 x 15.5 cm

Binding Hole

Folios 40

Lines per Folio 6–11

Foliation figures in the right margin of the verso side

Place of Deposit NAK

Accession No. 3/604

Manuscript Features

Excerpts

oṃ namas tārāyai
natvāryyatā⟨tā⟩rāṃ jagadarthasārāṃ
dharmmāva///
śragdharā(!)stotraṭīlā (fol. 1r)

Beginning

oṃ namastārāyai ||

natvāryyatārāṃ jagadarthasārāṃ dharmmākarādhiṣaṇayā samāsāt ||
bālārkkamātrasya karomi ṭīkāṃ sphuṭām ahaṃ śrījinarakṣitaḥ kṛtī ||
kauṭilyavad veṣakṛtāsanāntaḥ sphuracchikhādagdhamukhena hanta ||
khalu tvasatsanmukhadāmaneyaṃ ṭīkā na dṛṣṭā †na tvayimeṣ meñjaliḥ† ||
tatra tāvad yadartha(!) yena kṛta(!) tad evam ādau prastuyate ||

iha kāśmīravikhaye(!) bodhisatvadeśīyo munīndrapravacanākūpārapārīṇatamamahākaruṇāpraguṇīkṛtahṛtayasakalajanābhimatakṛtātmā sarvvajñamitro nāma bhikṣur abhavat || sa cin nāma maṇir ivārthinā yathābhilakhitārthasaṃpādanād dātṛtvena jagati vikhyātaḥ || sa ekadā vihāre sarvam eva sam arthajātam arthibhyoḥ(!) visṛjya cīvarapātravibhavo deśāntaraṃ vrajyan(!), vajramukutasya rājño viṣayam agamat ||

tatra jarājarjjarīkṛtabhatsitā(!)śeṣaparijamnaṃ dvijam ekam adhvany apaśet(!) ||

sa kathāprasaṅge nevavidha(!)vārddhakyepi kva gatavyan(!) tvayeti kṛpayā pṛṣṭaḥ san nāha sutāpariṇāyartha(!)dravyaṇ prārthayituṃ sarvvājña(!)mitrasya bhikṣor aṃntikaṃ(!) gacchāmi || (fol. 1v1–2r1)

End

ayaṃ lokaḥ ṭākalam(!) evedaṃ viśvaṃ tena puṇyena tām anapa--- sugatamahīma-hāyaśīghrataraṃ yāyād vrajatu sukhāvatīt(!)puvāṃkhyā(!) nām yasyās tāṃ kiṃ bhūtāṃ

āryyāvalokeśvaracaraṇatale yaḥ svasti kaścit haviśeṣaḥ sa eva svasti maṃgalacinhaṃ lāñchanaṃ yatra tāṃ stutisaṃjātena mama lokas tenāryyalokeśvaracaraṇatalasvastikasvasticinhām ahnāyāyaṃ prayāyātsugatasutamahī tāṃ sukhāvatpupākhyāṃ 39

kṛti layaṃ(!) sarvajñamitrapādānām puṇyatāmī sarvva evalokāḥ sukhāvati lokadhātum āsādya suciraṃ tapa[pa]rāyaṇā bhavantītyabhiprāyaḥ 39

vidhāya tikāṃ(!) pad alebhi śaṃbho(!) giriśaśaṃkāsam(!) aśīmaśobha(!) śubham yā tāriṇi(!)sragdharāyāḥ stute(!)jagat nena(!) tavāstu buddha(!)

(fol. 30r1–9 )

Microfilm Details

Reel No. A 132/10

Date of Filming

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 08-01-2004

Bibliography