A 132-12 Tārāstuti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 132/12
Title: Tārāstuti
Dimensions: 15 x 7 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 3/782
Remarks:


Reel No. A 132-12 Inventory No. 77042

Title Tārāstuti

Author Sarvajñamitrapāda

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 15.0 x 7.0 cm

Folios 18

Lines per Folio 5

Foliation figures in the right margin of the verso side

Place of Deposit NAK

Accession No. 3/782

Manuscript Features

A pictures of Buddha have drawn in the a, side of the 2 exposure and b,side of the

5 exposure.

Excerpts

Beginning

oṃ namaḥ śrīsaptabuddhebhyaḥ || ○ ||

utpanno bandhumatyāṃ nṛpativarakule yo vipaściti nāmnā

yasyāśītiṃ sahasrā naramaraṇaguror āyūrāsi(!)śatānāṃ ||

yenāvāptaṃ jinatvaṃ daśavarabaliṇā(!) pāḍhalāvṛkṣamūle

taṃ vande navāriprasamitasakara(!)kleśavahnijinendraṃ || 1 ||

vaṃśe pṛthvīśvarāṇāṃ mahati puravare yaḥ prajāto ruṇākṣa(!)

varṣāṇām āyū rāśīt sakalaguṇanidher yasya saptāyutāni ||

saṃprāpto yena bodhiḥ parahitapaṭunā puṇḍalīkasya(!) mūle

taṃ vande jñānarāsiṃ śikhina(!) ṛṣivaraṃ prāptasaṃsārapāraṃ|| 2 ||

yo jāto nopamāyāṃ praviśata yasasām anvaye pārthivānām

āyu(!) ṣaṣṭe sahasrāṇī(!)†bhayadararasate† yatra samvatsarāṇāṃ ||

jitvā kleśān aśeṣān amṛtam adhigataṃ yena śālasya mūle

taṃ vande dharmarājaṃ bhuvanahitakaraṃ viśvabhū(!) nāmadheyaṃ || 3 ||

(fol.1v1-2v3 )

End

kalyāṇānandra(!)siṃdhū(!)prakaṭitasakale śībharān dehadṛṣṭiṃ

puṣṭiṃ jñāno(!)pradāṇaiḥ kuru⟪dyai⟫ghanakaraṇe dhvaṃsaya dhvāṃtamantaḥ ||

(tvattotrāmbhapavitrīkṛtamanasimayī śreyasasthānam ekaṃ

dṛṣṭvā yasnād amoghaṃ japati tava guṇā stotramātraṃ prajātā || 36 ||

sastutya(!) tvadguṇaughā vaya (!)mama niyate †ya bhumāptaṃ mayā yat†

puṇyaṃ puṇyāha vāṃchā phalamadhurarasā(svādam āsūktibhāṣāṃ) ||

lokas tenāryyalokeśvaracaraṇatale svastikasvasticihnāṃ

ahnāyāya(!) prayāyāt sugatasugamahīṃtā(!)sukhāvaty upākhyāṃ || 37 ||                                                                                       (fol.17v5-18v2)

Colophon

itiśry āryyatārābhaṭṭālikāyāḥ sragdhārāstuti(!) parisamāptaḥ(!) || ❁ ||

kṛtier iyaṃ sarvvajñamitrapādānām itiḥ(!) || || śubhaṃ bhūyāt || ||                                                                                          (fol.18v2-4 )

Microfilm Details

Reel No. A 132/12

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks The 4 and 15 folios are filmed twice.

Catalogued by BK

Date 09-01-2004

Bibliography