A 132-13 Tārāṣṭottaraśatanāmastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 132/13
Title: Tārāṣṭottaraśatanāmastotra
Dimensions: 17.5 x 6.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 4/1616
Remarks:


Reel No. A 132-13 Inventory No. 77040

Title Āryatārāṣṭottaraśatanāmastotra

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nīla-Paper

State complete

Size 17.5 x 6.5 cm

Folios 6

Lines per Folio 5

Foliation figures in the right margin of the verso side

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/1616

Manuscript Features

A pictures of Buddha have drawn in the side a, of the 2 exposure.

Excerpts

Beginning

<ref name="ftn1">the first folio is could not read </ref>///jñīter mmattavāraṇasaṃkalā

siddhividyādharagaṇair gandharvvaś(!) caninādite ||

munibhi(!) vītarāgaś(!) ca śatataṃ madhi(ṣe)vite

bodhisatvagaṇaiḥ (sa)tai(!) daśa…(sitvarriradhī)

āryatārāditi devī vidyārajasahasrakaiḥ

krau(dṛ)rājagaṇaiś cānyai(!) hayagrīvādibhi(!) vṛtā

sarvvasatva(hilvayukto) bhagavān avalokitaḥ vijahāra tataḥ śrīmān padmamahāsanasthitaḥ mahātātapatāyukto maitryā ca kṛpayāvitaḥ(!) dharmmaṃ

dideśa tasyātamahatyāṃ devavarṣādi, tato(!) praviṣṭam āgamya vajrapāṇimahādalaḥ

yena sa kṛpayāyuktaḥ prapṛcchā(!) sāvalokitaḥ taskaroragasiṃhāgnigajavyaghra(vu)saṃkate ||

(fol.2r1-2v2 )

End

///tā skaṃdolāṃ dāmahāgrahā(!) || 

(ḍhā)yāpasmārakā caiva (jai)trakā maidakādaya(!),

vetādā kicaṣā (preṣyāyacātā) duṣṭacetasā ||

(ḍhyāptam api naladyaṃye) kiṃ punas tasya vigrahaḥ ||

duṣṭasatvā na bādgante vyādhayo nākramiṣyati ||

saevve dhairyaguṇair yuktāḥ putrapautraś ca varddhate ||

jātismaro bhaved dhīmān kalitaprīyadarśanaḥ ||

(prītimān) mahāvāgmī saevvaśāstraviśārada ||

kalyānīmitrasaṃma(trī) bodhici(tyā) vibhūṣitaḥ ||

sadā vicahito(!) buddhaiḥ yatra yatra prapadyate || ❁  ||

                                                     fol.5v1-6r1)

Colophon

iti (śrīārya………… tārāṣṭōttaraśatakaṃ buddhabhāṣitaṃ samāptaṃ || ❁  ||

…..śubha ||             (fol.6r1-2 )

Microfilm Details

Reel No. A 132/13

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 09-01-2004

Bibliography


<references/>