A 132-19 Paramārthasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 132/19
Title: Āryāpañcāśīti
Dimensions: 21 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/4138
Remarks: subj.?

Reel No. A 132-19

Title Paramārthasāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.0 x 10.5 cm

Folios 5

Lines per Folio 9–11

Foliation numerals in the right margin of the verso side

Place of Deposit NAK

Accession No. 5/4138

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīpataṃjalaye namaḥ ||

paraṃ parasyāḥ prakṛter anādim ekaṃ niviṣṭaṃ bahudhā guhāsu ||
sa bliyaṃ(!) sarvacarācaraschaṃ(!) tam eva viṣṇuṃ śaraṇaṃ prapadye || 1 ||

ātmāṃburāśau nikhilo pi loko magno pi (nāndā)matinekṣate ca ||
āścaryam etan mṛgatiṣṇikābhe bhavāṃburāśau ramate mṛṣaiva || 2 ||

garbhagṛhavāsasaṃbhavarogajarāmaraṇaviprayogābdhau ||
jagad ālokya nimagnaṃ prāha guruṃ prāṃjaliḥ śiṣyaḥ || 1 ||

tvaṃ sāṃgavedavettā chettā saṃśayagaṇasya ||
ṛtaṃ vaktā saṃsārārṇavataraṇaṃ praśnaṃ pṛcchāmy ahaṃ bhagavan || 2 ||

dīrghe smin saṃsāre saṃsarataḥ kasya kena saṃbaṃdhaḥ ||
karmaśubhāśubhaphalam anubhavati gatāgatair iha kaḥ || 3 ||

karmaguṇajālabaddho jīvaḥ saṃsarati kośakāra iva ||
mohāṃdhakāragahanāntasya kathaṃ bandhanān mokṣaḥ || 4 || (fol.1v1-9 )

End

tathā prakṛtipuruṣaṃ vijñāya nirastakalpanājālaḥ ||
ātmārāmaḥ puruṣaḥ paramātmā kevalībhavati || 68 ||

kṣayavṛddhivadhyaghātakabaṃdhamokṣair vivarjito nityaṃ ||
paramārthatatvam(!) ekaṃ ato nyad anṛtaṃ sarvaṃ || 69 ||

nalakadalīveṇuvāṇā na (sū)ayaṃti(!) yathāpuṇyam āsādya ||
tadvat svabhāvabhūtāḥ svabhāvatāṃ prāpya na (sū)yaṃti || 70 ||

bhinne jñānagraṃthau chinne saṃśayagaṇe śubhāśubhe kṣīṇe ||
dagdhe janmabīje para/// (fol.5v5-9)

Microfilm Details

Reel No. A 132/19

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks = A 377/10

Catalogued by BK

Date 14-01-2004