A 132-21 Vasudhārāstotra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 132/21
Title: Vasudhārāstotra
Dimensions: 22 x 7.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 1/220
Remarks:


Reel No. A 132-21

Inventory No. 110271

Title [Vasudhārādistotra]

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.0 x 7.5 cm

Folios 6

Lines per Folio 5

Foliation figures in the right margin of the verso side

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Here are four texts, these are-

  1. vasudhārānāmāṣṭakaśata,
  2. vajravdāraṇahṛdayamūlamantra,
  3. āryagaṇapatihṛdaya,
  4. uṣṇīṣavijayādhāraṇī

The 4 and 7 folios are missing.

Excerpts

Beginning

❖ oṃ namo bhagavatyai āryaśrīvasudhārāyai || namo ratnatrayāya ||

divyarūpī svarūpī ca saumyarūpīvarapradā

vasūdharī(!) vasudhārā ca , vasuśrīśrīkarīvarā ||

dharaṇī dhāraṇī dhātā saraṇyā bhaktivatsarā(!) ||

prajñāpāramitā devī prajñāśrībuddhivaṇī(!) ||

vidyādharī vidyādharī śivā sukṣā śa(ṣṭā) sarvvatra mātṛgā

taruṇi tāruṇī devī vidyādāneśvareśvarī ||

bhūpitā bhūtamātāś(!) ca sarvvābharaṇabhūṣiṇī

(duṣṭān)tatrāśani(!) bhīmā ugrā ugraparākramā ||

dānapāramitā devī varṣani(!) divyarūpinī(!) ||

(fol. 1v1-5 )

End

atha khelv(!) āryyāvalokiteśvaro bodhisatvamahāsatva utthātāsanodakākṛtāṃñjali(!)pūto(!) bhūtvā bhagavantam etad avocat ||

deśayantu bhagavāgavān(!), sarvvatathāgato(!)uṣṇiṣa(!)vijayā nāma dhāraṇī

deśayantu sūgata(!) || atha khalu bhagavā///

(fol. 8v3-5 )

Microfilm Details

Reel No. A 132/21

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-01-2004

Bibliography