A 132-2 Tattvadaśaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 132/2
Title: Tattvadaśaka
Dimensions: 37 x 25.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/46
Remarks: I? Advayavajrasaṅgraha - 20th c. copy.


Reel No. A 132/2

Inventory No. 77548

Title Tattvadaśaka

Remarks

Author Advayavajrapāda

Subject bauddhadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.0 x 25.5 cm

Binding Hole(s)

Folios 34

Lines per Page 33–39

Foliation not mentioned

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/46

Manuscript Features

Excerpts

«Beginning»


namo buddhāya ||


vakṣye kudṛṣṭinirghātam ādikarmavidhānataḥ |


anenaiva vihāreṇa yatnena labhate padam ||


iha hi dvidhā satvāḥ | śaikṣāḥ aśaikṣāś ca |


tatrāśrame (ratasya) adhimukti prayogaḥ |


bhūmiprayatnaprayogaś ca, vaśitāptiparyantā hetvavasthānvitānāṃ śaikṣāṇāṃ


suviśuddhādikarmavidhānena saṃbhāradvayasaṃbhṛtasamyaksaṃbodhi saṃpatsyāmaḥ |


aśaikṣāṇām api nirastapratipakṣabalaphalavikalpānāṃm(!) (aviśilam) ādikarma pravarttata eveti


sthitam .| tathā ca


na te sti manye nānārthaṃ na vikalpo na vañcanā |


anābhogena te loke buddhakṛtyaṃ pravartate |


parārthasamyakbuddhānāṃ phalaṃ mukhyatamaṃ matam


buddhatvādi yad anyat tu tādarthyāt phalam iṣyate | (exp2t1–12


«End»


sukhaṃ na sahajād anyat sukhañ ca saṅgalakṣaṇam ||


jñātvā niḥsaṅgatām nāmni vai dhāgatasatsukham |


viśvaṃ svasamayaṃ kṛtvā magnaṃ sahajasāgare ||


mantratattvasthito yogī niḥsaṅgārthaḥ pratiṣṭhitaḥ |


gavaṃś cāsau gurūn kṛtvā niḥsaṅgo viṣayām bhavet |


yān saṃstapet |


kṛtir iyaṃ paṇḍitāvadhūtaśrīmaddvayavajrapādānām iti |


sahaja (exp39t27–33)


«Colophon»


Microfilm Details

Reel No. A 132/2

Date of Filming not mentioned

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 11-12-2014

Bibliography