A 132-31 Prajñāpāramitaikaviṃśatistotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 132/31
Title: Prajñāpāramitaikaviṃśatistotra
Dimensions: 19 x 7 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 4/1391
Remarks:


Reel No. A 132-31 Inventory No. 53809

Title Prajñāparamitāekaviṃśatistotra

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 19 x 7 cm

Folios 4

Lines per Folio 5

Foliation gigures in the right margin of the verso side

Owner / Deliverer

Place of Deposit NAK

Accession No. 4/1391

Manuscript Features

The folios are in disorder.

Excerpts

Beginning

oṃ namaḥ śrīāryyaprajñāpāramitādevyai || ||

nirvikalpe namas tubhyaṃ prajñāpāramite ||

yās(!) tvaṃ sarvānavadyāṅgi, niravadyair nirīkṣase || 1 ||

ākāśam iva nirlepāṃ niṣprapañcāṃ nirakṣarāṃ ||

yas tāṃ paśyati bhāvena sa paśyati tathāgatāṃ || 2 ||

tava cāryaguṇā(ḍhyāyā) buddhasya ca jagadguroḥ ||

na paśyantyantaraṃ santaś candraś candrikayor iva || 3 ||

kṛpātmakāḥ(!) prapadya tvāṃ buddhadharmapurassarīṃ ||

sukhenāyānti māhātmyam atulaṃ bhaktivatsale || 4 ||

sakṛd apy āśaye śuddhe yas tvāṃ vidhivad īkṣate |

tenāpi niyataṃ siddhiḥ prāpyate moghadarśane || 5 ||

(fol.1v1-2r4 )

End

śaktakas tvām iha stotuṃ nirnimittāṃ niraṃjanāṃ ||

sarvavāgviṣayātītāṃ yā tvaṃ kvacid aniśritā || 19 ||

satyaivam api saṃvṛtyā vākpathair vayam īdṛśaiḥ ||

tām astutyām api satīṃ tuṣṭuṣantaḥ(!) sunirvṛtāḥ || 20 ||

prajñāpāramitāṃ stutvā yan mayopacitaṃ śubhaṃ ||

tenāstv āśu jagatkṛtsnaṃ prajñāpāraparāyaṇaṃ || 21 ||

(fol.4r4-4v3 )

Colophon

iti śrīprajñāpāramitādevyā ekaviśatistitraṃ samāptaṃ || ||

(fol.4v3 )

Microfilm Details

Reel No. A 132/31

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-01-2004

Bibliography