A 132-35 (Ugratārā)snānastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 132/35
Title: [Ugratārā]snānastotra
Dimensions: 30 x 5.5 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/129
Remarks:


Reel No. A 132-35 Inventory No. 79732

Title Ugratārāsnānastotra

Subject Bauddhastotra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 30 x 5.5 cm

Folios 8

Lines per Folio 2, 5-6

Foliation figures in the right margin of the verso side somewhere

Scribe Vīradeva vajrācārya

Date of Copying [NS] 793 māghaśukla pañcamī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/129

Manuscript Features

The folios are disorder.

Excerpts

Beginning

oṃ namaḥ śrīugratārāyai || pratyālīḍhapadārppitā (ghraśavahadyārāhasāmāparā, khaḍgavara kattikāyyitabhujā hūṃkārabījoṅgaṃ vā || ṣarvānīlapiṃgalajaṭogranāgeṣu[[ṣtābhūṣi]]tā | jāryyanyakapāla,katri,jagatāhūṃbhūgratārāsvayaṃ ||

mahācīnakramā) natvā , tārātribhavatāriṇī |

tatsādhanam ahaṃ vakṣaṃ(!) yathā gutrupadeśataḥ ||

ekaliṃge(syaśāne vā), śūnyagāre ca sarvadā |

tatrasthadhārayad(!) yogī , vidyātribhavamokṣaṇī ||

mṛdumacūlakamālī(!) , †nā ʼnyaṣutkāmareṣu† ca |

viṣṭareṣu samāśritya sādhayet siddhim uttamaṃ(!) ||

(ṛṭityākārayogena) , trivajrasusamāhitaḥ ||

triṣu sthāneṣu taṃ dhyātvā, raśmivistārayet tataḥ ||

(fol.1v1-5 )

End

tatra ca raktāravindāsanasthān sarvvacitrakalābhir bhagavatī niṣpādya paṭaṃ pratiṣṭhāpya tasya paṭasyāgrato ʼṣṭādaśapūjāṛ(!) kṛtvā †śukrāṣūmyāṃ† yāvat pūrṇṇamāsim(!) mantra(!)japed anena tārāhṛdayena || ||

oṃ kūlūkūlle hrīṃḥ hrūṃ svāhā || iti mantreṇa tato lakṣamātraṃ pūrvvasevāṃ kṛtvā

punaḥ kāttikasya(!) mādhavasyāṣāḍhasya †buddhaparvvaṇyātitho† prātaḥ snānaḥ(!)yoṣadhikaḥ sarvvapūjā nivyadya(!) śrāvakasaṃghabhojanaṃ datvā †pāśmanetrasahāyānikaṃ bhojayitvā yathā ||

makararāśigate raviśaśimīne saṃyuktaṃm(!) iti ||

anena puṇyena mahodgatena, buddho bhavehaṃ jagato hitāya |

catvāra(!) kreśaṃ nivināśakāyā, nirvvāṇamāgga(!)prayayau sukhenaḥ(!) || ||

rājādhirājaravikuloditaśrījagajjitāmitramallasya vijayarājye śrīmadhye puryyāṃ uttarāpathavihāre sthitaśrīvjrācāryyavīradevena svahastena likhitaṃ ||

yad atra puṇyena tad atra bhavntu me pustakenoktaphalaṃ dadantu(!) me |

iheṣu(!)janmeṣuś(!) akṛṣṇakatmatā , sukhena jñānenavinihanyamānān ||

svādhyāyapunyena nivināsayānān maraṇena prāpte sukhāvanipuraṃ |

dhārmāśṛ naumi mamitābhanāthaṃ , ete(!) phalā(!) bhavatvahaṃ yācayāti iti ||

ya(!) śuddhaṃ vām(!) aśuddhaṃ vā lekhako nāsti dokhaka(!) |

rucimanā suharṣeṇakhitaṃ puṇyabāndhava(!) ||

udakānalacaulyebhyo(!) ,mukhikā(!)mūrkhahastakā |

rakṣatavyaṃ(!) prayatnena , mayā kastena(!) lekhitaṃ || ||

śubha samvat 793 māgha śuddhiśrīpañcami kuhnu sapūrṇṇayo ṅāguro

śubham astu || sarvvadā || ||

(x.7a4-6b-7b-8a2)

Microfilm Details

Reel No. A 132/35

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-01-2004

Bibliography