A 132-4 Stotrasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 132/4
Title: Stotrasaṅgraha
Dimensions: 32 x 12 cm x 200 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/660
Remarks:


Reel No. A 132-4

Inventory No. 69415

Title Stotrasaṃgraha

Remarks

Author

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.0 cm

Binding Hole

Folios 200

Lines per Folio 7–8

Foliation figures in both margins of the verso side

Scribe Jīvaratna vajrācārya

Date of Copying [NS] 1026 jyeṣṭha śukla tṛtīyā śukravāra?

Place of Deposit NAK

Accession No. 3/660

Manuscript Features

vajasatvastotra, mañjuśrīstotra, vajasatvastotra, mañjudevastotra, buddharatnastotra, saṃgharatnastotra, gururatnatrayastotra, buddhastotra, tathāgatastotra, dīpaṃkarastotra, śākyamunistotra, dīpaṃkarastotra, pañcatathāgatastotra, vajadhātucaityastotra, śrīśākyamunikṛta svayaṃbhūcaityabhattārakasragdharāpaṃcakastotra, hāratīyakṣaṇīkṛta śākyasiṃhabhaktārakabhujaṃgaprayātapaṃcakastotra, śākyamunistuti, buddhadharmasaṃghastotra, mahābodhivandanāṣṭaka, svayabhūstava, dharmadhātustotra, brahmaviṣṇumaheśvarendrakṛta svayaṃbhūstava, catumahārājakṛta svayaṃbhūstava, śikhinirmitā svayaṃbhūstuti, mañjuśrīkṛta ādidvādaśakastotra, viśvabhuvakṛta svayaṃbhūstuti, yaśodharākṛta śākyasiṃhastotra, maṃgalaṣoḍaśastuti, brahmakṛta śākyasiṃhastotra, viṣṇukṛtabhujaṃgaprayātastotra, śaṃkaranirmita śākyasiṃhastotra, surapatikṛta śākyasiṃhastotra, ādityādinavagrahakṛta śākyasiṃhastotra, āryyabhadracarīmahāpraṇidhānaratnarāja āryāvalokiteśvarastotra, lokanāthastotra, saptavidhātūttarastotra, āryāvalokiteśvaraślokāṣṭaka, pañcanṛtyeśvarastotra, prajñāpāramitāstuti, pratisarāstotra, mahāmādhurīstotra, śītavatīstuti, maṃtrānusāriṇīstotra, pratisarādipaṃcarakṣādevīstotra, guhyeśvarīstotra, ugratārāstuti, hāratībālakharakṣākarastotra, hāratīstotra, yogāmbarastotra, ugratārāstuti, trikāyānivāsinī vajadevīstuti, āryatārābhattārakānāmāṣṭottaraśataka, āryatārāstotra, yaśodharāgarbhasthabālakakṛta pratisarāstotra, aṣitatakṛta buddhastotra, viśvāmitradārakāścāryakṛta Buddhastotra, vanadevīkṛta Buddhastotra, śuddhodhanakṛta Buddhastotra, (hṛdevokṛta) Buddhastotra, śākyasiṃhastotra, vajasatvastotra, dharmadhātustuti, vajasatvastotra, kapiśāvadānoddhṛta śākyamunistuti, kalyāṇapaṃcaviṃśati atuti tathāgatastuti, śūnyatādharmagśthā, praṇidhānakṛtastuti, akṣobhyastuti, suvarṇaratnākarachatrakūṭatathāgatastotra, ketubodhisatvakṛta śākyasiṃhastotra, kuladevatāracita Buddhastotra, durgatipariśodhanoddhṛta śākyasiṃhastotra, āryamārīcīstuti, mahāpratyaṅgirāstotra, navyākarṇa prajñāpāramitāstotra, lakṣābhagavatoddhṛtaprajñāpāramitāstotra, balirājakṛta śrīāryāvalokiteśvarastotra, maheśvarakṛta āryāvalokiteśvarastotra, vasudhārāstotra, mahāsatvakṛta praṇidhānastuti, āryabhīmasenadhāraṇistotra, ānandabhikṣukūta buddhastotra, vajadattapādaviracita bhagavadvarṇanā, lokeśvaraśataka, lokātīta(stata)stotra, dharmmagaṇḍīstotra, pratyaṃgirāstotra, vāgīśvarapūjāvidhistotra, vasudhārā nāma dhāraṇistotra, pīḍāstavastotra, śaniścarastotra, sūryyaśatakastotra,vajrapāṇistotra, mahākālastotra, ādityādinavagrahastuti, janmarājāstuti, dharmmarājakṛta aṣṭottaraśatanāmastotra, mahogratārāṣṭakastotra, śaniścaradvādaśanāmastotra, paṃcajina dharmadhātuvāgīśvarastotra, paṃcajinastotra, nairātmādevyāṣṭakastotra, sarasvtīdevīstotra, lakṣmīdevīstotra, aṣṭalokapālastotra, aṣṭamātṛkāstotra, bodhisatvaṣoḍaśanāmastotra, navagrahadevatāstotra, padmanṛtyeśvarastotra, caturbhujamahākālastotra, mahākālastotra, paṃkajamahākālasādhanastotra, kamalākarasarvvatathāgatastavastotra, bṛhaspatikṛtavāgvānīstotra, kauṇḍinyabrāhamaṇakṛtasasvatīstotra, ekajaṭīdhyānastotra, ugratārāstotra, vidyāntakastotra, prajñāpāramitāstotra, mañjuśrīstotra, amitābhastotra, pañcabuddhastuti, bhagavatyā ratnaguṇalokasaṃcayagāthā, mahākālastotra, daśadikpālastotra, navagrahastotra, lokeśvarastotra, vaiśvānalastotra, vighneśvarastotra, mahāmādhurīstotra, buddhagītastotra, maṃtuvajustotra, dīpaṃkarastotra, pañcatathāgatastutigāthā, saṃghabuddhastotra, vajravīramahākālāṣṭakastotra, bhīmasenastotra, śāradāstavastotra, mahāpratisārāstotra, mahāsāhasrapramarddanīstotra, vāgīśvaravandanāstotra, vāgīśvarastotra,

Excerpts

Beginning

oṃ namaḥ stredhvadaśadigānantaparyyantasthitagurubuddhbodhisatvebhyaḥ ||    ||
oṃ namo ratnatrayāyaḥ ||    ||
natvā guruṃ triratnaṃ ca , sarvasatvārthabodhane ||
nānāśāstroddhṛtaṃ stotraṃ mayā saṃgraha(!) kriyate ||    ||
atha stotraprārabhaḥ ||    ||
vajasatvabhavanityam anityatāraṃ ,
saṇsārasārabhavavikalpasamudratāraṃ ,
jñānāsukomalakajvalamānibuddhaṃ ||
taṃ naumi deham atisātvikabhāvarūpaṃ
akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaraṃ
tatphalaṃ darśataṃ(!) yena tasmai śrīgurave namaḥ || 1 ||
iti śrī vajasatvasya stotraṃ samāptam ||    ||
oṃ maṃjuśrījagatanāthaṃ khadgapustakadhāraṇaṃ |
sarvavidyāphalaṃ dātā mahāmaṃjuśrīnamāmyahaṃ ||
sarasvati namas tubhyaṃ varade ⟪ka⟫ kāmarūpinī ,
vidyārambha(!) kariṣyāmi siddhi(!) bhavatu me sadā ||
†sutrasaptaṃśataṃ rasmi dadau śāt† sarasvatī
anubhuti(!)svarūpāya tasmai śrīguruve(!) namaḥ || 2 ||
iti śrīmaṃjuśrīstotrasāmāptaḥ(!) ||    ||
(fol. 1v1–8 )

End

rogādināsanakare(!) bhavatāṃ sunābhaṃ,
sokādiduḥkhaharaṇaṃ sukhacintanīyaṃ 2
pīyuṣatulyavacanaṃ mṛdujālagātraṃ ||
śrīlokanāthavibudhaṃśubhadaṃ bhajāmi || 9 ||
ājānulaṃbitakaraṃ mṛgarājamadhyaṃ,
saudarya(!)kuṇḍaśikharaphaṭikābhadantaṃ 2
atyantasuṃdaratanuṃ śubhalakṣaṇāptaṃ ||
śrīlokanāthavibuddhaṃ(!) śubhadaṃ bhajāmi || 10 ||
ye lokanāthasya sadā tadage(!) totraṃ(!) paṭhiṣyati janā sabhāvāḥ
śrīlokanātha pi(!) yad ipsitāyai(!)2 stad(!)vastubhyas tvaritaṃ dadātu ||
śeīlokanāthavibuddhaṃ śubhadaṃ bhajāmi || 11 ||
(fol. 200r7–200v3)

Colophon

iti śrīgaṇapatisarmana(!) viracitaṃ śrīlokeśvarastotraṃ samāptam || 175 || ❁ ||
nepālavarṣe ṛtunetrakhendu,
māse śuciś ca dhavale ca pakṣe,
vahnitithibhe ca śukravāre ||
etaddine samāptoyaṃ nānāśāstrāvalokanoddhṛtastotrasaṃgraha,
cikatamugalapratīlyā brahmacakramahāvihāre sthita vipravaṃśavajrācāryya jīvaratnena likhitaṃ saṃpūrṇam iti ||
ye dharmmā hetuprabhāvā, hetus teṣāṃ tathāgata
hyavadat ca yo nirodha, evaṃvādī mahā[[śra]]vaṇaḥ || śubhaṃ bhūyāt
(fol. 200v3–5 )

Microfilm Details

Reel No. A 132/4

Date of Filming

Exposures 203

Used Copy Kathmandu

Type of Film positive

Remarks The 56, 67, 86 and 199 folios are filmed double.

Catalogued by BK

Date 01-01-2004