A 1320-2 Kriyākāṇḍakramāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1320/2
Title: Śaivāgamapaddhati
Dimensions: 32.5 x 10.2 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2612
Remarks:

Reel No. A 1320-2

Inventory No. 101231

Title Kriyākāṇḍakramāvalī

Remarks Alternative Title: Somaśambhupaddhati

Author Somaśambhu

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 32.5 x 10.2 cm

Binding Hole

Folios 89

Lines per Folio 7

Foliation figures in top and bottom margins of the verso

Place of Deposit NAK

Accession No. 6-2612

Used for Edition no

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||    ||
viśve bodhavidhātāraṃ viśvavijñānavigrahaṃ ||
viśvarūpaṃ paraṃ tatva (!) viśveśaṃ śivam avyayaṃ ||
saṃvīkṣya śivaśāstrāṇi sadācāryopadeśataḥ ||
kramān nityādikaṃ vakṣye kramabodhavivṛddhaye ||
prātar utthāya saṃcintya śivāya śivam akṣaram ||
yogī sarvagataṃ dhyāyen manīṣādīparūpakaṃ ||
aprabuddha (!) śivaṃ dhyāyed dhṛdabje tu sadāśivaṃ ||
utsṛjen malamūtrādi gatvā deśaṃ yathocitaṃ ||
uttarābhimukho maunī divā sandhyāsu sarvadā ||
dakṣiṇābhimukho rātrau nāsāgravyagralocanaḥ ||
channasvapnaikacittas tu tṛṇachannamahītale |
dakṣakarṇopavītī ca dvijavīnām asammukhaḥ || etc. (fol. 1v1–5)

End

yo golagīsthānakṛtādhipatyo
dikcakrabālodaralabdhakīrttiḥ |
śivāgamajño munivṛndavandyaś
cakre kriyākāṇḍapadakramālī (!) ||
kva tāvakīnāgamabodhaviktā vā vayaṃ
kva śaivāgamasārapaddhatiḥ ||
vyadadhma cainā (!) khalu sarvakāraṇa
tvadichayaiveti (!) śiva kṣamasva ta (!) ||
śrīvikramārkanṛpakālasamudbhaveṣu
paṃcāhatatriśateśarachateṣu (!) ||
ekādaśasv amalaśāstram idaṃ samāptaṃ
granthasya deśikam---sya sahasrayugmaṃ ||    || (fol. 88r6–v2)

Colophon

iti śrīśaivāgamapaddhatiḥ samāptaṃ śubham || ○ || (fol. 88v2–3)

Microfilm Details

Reel No. A 1320/2

Date of Filming 12-07-88

Exposures 92

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 19-05-2005

Bibliography

  • Brunner