A 1320-5(1) Śāradātilaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1320/5
Title: Śāradātilaka
Dimensions: 37 x 10 cm x 650 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 816
Acc No.: NAK 6/2615
Remarks:


Reel No. A 1320-5

Inventory No. 101818

Title Śāradātilaka

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.0 x 10.0 cm

Binding Hole

Folios 550

Lines per Folio 9

Foliation Figures in the right margins of the verso

Scribe Rāmapati

Date of Copying Nepala Saṃvat 817 (~1697 CE)

Place of Deposit NAK

Accession No. 6-2615

Manuscript Features

Two manuscripts are filmed as one: The first is the Śāradātilaka with 146 folios, the second the Śāradātilakaṭīkā with another 405 folios plus 15 folios with a list of contents. Fols. 80 to 95 of the second text are missing.

Excerpts

Beginning

oṃ namo vighneśāya ||

nityānandavapur nnirantaragalatpaṃcāśadarṇṇaiḥ kramāt ,
vyāptaṃ yena carātmakam(!) idaṃ śabdārtharūpaṃ jagat |
śabdabrahma yad ūcira(!) sukṛtinaś caitanyam antarggataṃ ,
tad vo 'vyād aniśaṃ śaśāṅkasadanaṃ vācām adhīśaṃ mahaḥ ||

antaḥsmitollasitam indukalāvataṃsam indīvarodarasahodaranetraśobhi |
hetus trilokavibhavasya navendumauler antaḥpuraṃ diśatu maṅgalam ādarād vaḥ ||

saṃsārasiṃdhos taraṇaikahetūn dadhe gurūn mūrddhni śivasvabhāvāt |
rajāṃsi yeṣāṃ padapaṃkajānāṃ tīrthābhiṣekaśriyam āvahanti || (fol. 1v1-4)


«Sub-Colophons»

iti śrīsāradātilake prathamaḥ paṭalaḥ || || (fol. 5r7-8)

iti sāradātilake dvitīyaḥ paṭalaḥ || || (fol. 10v2)

iti sāradātilake tṛtīyaḥ paṭalaḥ || || (fol. 15r5-6)

iti sāradātilake caturthaḥ paṭalaḥ || || (fol. 20r2)

iti sāradātilake paṃcamaḥ paṭalaḥ || || (fol. 25v7-8)

etc. etc.


End

ādāya sāram akhilaṃ nikhilāgamebhyaḥ
śrīsārado(!)tilakanāma cakāra tantraṃ |
prājñaḥ sa eṣa paṭalair iha tatvasaṃkhyaiḥ
prītipradānavidhaye viduṣāṃ cirāya ||

anādyantāṃ śaṃbhor vvapuṣi kalitārddhena vapuṣā
jagadrūpaṃ śaśvat sṛjati mahanīyām api giraṃ |
sadarthā śabdārthastanabharatatāṃ(!) śaṅka(ra)vadhūr
bhavadbhūtyai bhūyā(!) bhavajanitaduḥkhaughaśamanī || (fol. 146r1-3)


Colophon

saṃvat 817 caitraśuklasaptamī +++ bāla thvakuhnusidhayakā likhita śrīmatrāmapatina coyā juro || śubha || (fol. 146r3)


Microfilm Details

Reel No. A 1320/5

Date of Filming 12-07-1988

Exposures 560

Used Copy Kathmandu

Type of Film positive

Catalogued by AM

Date 20-11-2010