A 1320-6 Tārārahasyavṛtti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1320/6
Title: Tārārahasyavṛtti
Dimensions: 26.2 x 9.1 cm x 144 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 818
Acc No.: NAK 6/2616
Remarks:


Reel No. A 1320/6

Inventory No. 104000

Title Tārārahasyavṛtti

Author Śaṅkarācārya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.2 x 9.1 cm

Binding Hole none

Folios 145

Lines per Folio 8

Foliation figures in the right margins of the verso

Scribe Hariśaṅkara

Date of Copying NS 818 (~1698 CE)

Place of Deposit NAK

Accession No. 6-2616

Manuscript Features

The number 107 has been given twice. Fols. 10 and 11 are missing.

Excerpts

Beginning

oṃ namaḥ śivāyaḥ(!) || namas tārāyai ||

durjjitānandagahanāṃ sarvvadevaśarīriṇī(!) |
parāṃ vāgrūpiṇīṃ vaṃde mahānīra(!)sarasvatīṃ ||

nīra(!)taṃtraṃ samājñāya siddhisārasvataṃ paraṃ |
vīrataṃtraṃ matsyasūktaṃ gāṃdharvvaṃ pheravī(!) tathā ||

gurūṇāñ ca mataṃ jñātvā , gurubhiḥ siddhibhūmikā |
kṛtā śrīśaṅkareṇaiṣā tārārahasyavṛrttikā(!) ||

nityapūjāpramāṇan tu prathame paṭale tathā |
dīkṣāvidhir dvitīye syā(!) , puraścaryyā tṛtīyake ||

naimittikaṃ caturthe syāt pañcame kāmyanirṇṇayaḥ |
rahasyanirṇṇayaḥ ṣaṣṭhe kumārī saptame tathā ||

aṣṭame tu puraścaryyā rahasyāḥ parikīrttitāḥ |
navame paṭare(!) devyā mantrāṇā(!) parinirṇṇayaḥ (fol. 1v1-6)


«Sub-Colophons»

iti gautranivāsiśaṅkarāgamācāryyeṇa viracitāyāṃ tārārahasyavṛttau nityapūjānirṇṇayaḥ prathamaḥ paṭala(!) || || (fol. 53r4-5)

iti gautrabhūminivāsiśrīśaṅkarācāryyaviracitāyāṃ tārārahasyavṛttau dīkṣānirṇṇayo dvitīyao paṭalaḥ || || (fol. 54v2-3)

iti śrīśaṅkarācāryyaviracitāyāṃ tārārahasyavṛttau puraścaraṇanirṇṇayas tṛtīyaḥ paṭalaḥ || || (fol. 59v5-6)

iti tārārahasyavṛttau naimittikavidhiś caturthaḥ paṭalaḥ || || (fol. 64r8)

etc. etc.

iti gautrabhūminivāsiśrīśaṅkarācāryyaviracite tārārahasyavṛttau dvādasaḥ paṭalaḥ || || (fol. 123v5-6)

iti śrītārārahasyavṛttau nityapūjāvidhirṇṇayo(!) nāma trayodaśaḥ paṭalaḥ || || (fol. 132v3)

iti tārārahasyavṛttau homasya vidhin nāma caturddaśaḥ paṭalaḥ || || || (fol. 141v3-4)


End

sakalaṃ(!) jananīstotre ||

ānandaṃ lakṣaṇam anāhatanābhideśe ,
dāvā(?)tmanā pariṇataṃ tava rūpam īśe |
aṃtarmmukhena manasā paricīyamānaṃ
śaṃśaṃti netrasalilai(!) pulakaiva dhanyāḥ ||

upahāso na karttavyo yathā sāstraṃ samīritaṃ ,
vidheyam asya marmmajñaurdvārād(?) vyaṃ--m añjaliḥ ||

akṛśaṃ kucayoḥ kṛśaṃ vilagne , vipuraṃ vakṣasi vistṛtaṃ nitaṃbe |
aruṇādharam āvicinte(?) karuṇāśāli kapālibhāgadhyayaṃ(!) ||

lambodarasya pautreṇa kamalākarasūnunā |
alekhi śakhareṇā(!)yaṃ vāsanādivinirṇṇayaḥ || (fol. 146v1-6)


Colophon

iti gautrabhūminivāsimahāmahopādhyāyaśrīśaṃkarācāryyaviracitā vāsanarahasyavṛttikā pañcadaśaḥ paṭalaḥ samāptaḥ || || samvat 818 āśvinakṛṣṇadvādaśī bṛhaspativāra kuhnu karmmacāryyaha(riśa)ṅkarabhārotasaṃpūrṇṇayāḍājuro || (fol. 146v6-8)


Microfilm Details

Reel No. A 1320/6

Date of Filming 13-07-1988

Exposures

Used Copy Kathmandu

Type of Film positive

Catalogued by AM

Date 07-12-2010