A 1326-19 Nārāyaṇopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1326/19
Title: Nārāyaṇopaniṣad
Dimensions: 29.8 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date: VS 1906
Acc No.: NAK 6/2686
Remarks:

Reel No. A 1326-19 Inventory No. 98579

Title Nārāyaṇopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.8 x 12.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation upaniṣad and in the lower right-hand margin under the word śrīguruḥ

Scribe

Date of Copying ŚS 1771, VS 1906

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 6/2686


Manuscript Features

On exp. 2 is written:

śrī ‥

gāndharvīsāmabe(!)dasya upavedo yathā smṛtam || smṛtir yathā copaveda ṛgbe(!)dasyeda(!) paṭhyate || 1 ||

nāṭyaṃ yathopabe(!)daś ca yajurbe(!)[da]sya pārthiva || tathopabe(!)de ʼrthabā(!)ṇaś cikitsitam iha smṛtam || 2 || ...

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīlakṣmīnārāyaṇābhyān namaḥ || ||

oṁ atha puruṣo ha vai nārāyaṇo[ʼ]kāmayata prajāḥ sṛjeyeti nārāyaṇāt prāṇo jāyate manaḥ sarvendriyāṇi ca khaṃ vāyur jyotir āpaḥ pṛthvī viśvasya dhāriṇī nārāyaṇād brahmā jāyate (fol. 1v1–4)


End

sāyaṃ prātaḥ prayuñjāno⟨pāpo⟩ʼpāpo bhavati || mādhyandinam ādityābhimukho ʼdhīyānaḥ pañcamahāpātakopapātakāt pramucyate sa sarvavedapārāyaṇapuṇyaṃ labhate || nārāyaṇe sāyujyam āpnoti ya evaṃ veda || || (fol. 3v1–3)


Colophon

iti nārāyaṇopaniṣad || || śrīśāke 1771 samvat 1906 pauṣamāse kṛsṇapakṣe śukravāsare āmāyām (fol. 3v3–4)

Microfilm Details

Reel No. A 1326/19

Date of Filming 01-08-1988

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 22-07-2011

Bibliography