A 1326-39-A 1327-01 Bhadrakalpāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1326/39
Title: Bhadrakalpāvadāna
Dimensions: 32.2 x 13.3 cm x 341 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date: NS 1012
Acc No.: NAK 5/49
Remarks:

Reel No. A 1326/39-A 1327/1

Inventory No. 91236

Title Bhadrakalpāvadāna

Remarks

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.2 x 13.3 cm

Binding Hole(s)

Folios 341

Lines per Page 10

Foliation figures in right hand margin on verso

Scribe Purṇṇabhadramuni Vajrācārya and Cakraratnamuni Vajrācārya

Date of Copying NS 1012

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5-49

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namo ratnatrayāya || ||


natvā śrīmattriratnaṃ tribhavahitakaraṃ sarvvalokaikabandhuṃ

jitvā kleśān samārānamalapada dadaṃ mokṣasaukhyaikamā(2)rgaṃ ||

vakṣye śrīśākyarājasvapuragatakathāṃ sundaraṃ mokṣahetuṃ

cāturvargābhikāṃkṣāḥ śṛṇuta budhajanā bhadrakalpāvadānaṃ ||

jayaśrīḥ punarutthā(3)ya samādher bodhimaṇḍape ||

vyākhyātuṃ śraighanīḥ dharmmyāṃ vijahāra sasāṃghikaḥ || (fol. 1v1-3)



«End»


rājā bhavatu dhārmmiṣṭho mantriṇo nīticāriṇaḥ ||

sarvelokāḥ suvṛttisthā bhavantu dharmmasādhinaḥ ||

mā bhut kaścid durā(4)cāra cauro duṣṭaṃñ ca vañcakaḥ ||

daridro durbhago dīno madamāmābhigarvitaḥ ||

sarvasatvasamācārā pariśuddhatrimaṇḍalā

svasva(5)kulavratārakṣāḥ pracarabhujagaddhite ||

sarve bhadrāśayāḥ śantaḥ saṃbodhivratacariṇaḥ ||

triratnabhajanaṃ kṛtvā saṃcarantāṃ sadā śubhe || (fol. 342v3-5)


«Sub-Colophon»


iti śrībhadrakalpāvadāne brahmādistutikṛtaṃ(fol. 10r6) svapurapratyāgamaprasthānaṃnāma prathamodhyāyaḥ || ||


iti śrībhadrakalpāvadāne yaśodharāgarbbhe saṃdhāraṇonāma dvitīyo'dhyāyaḥ || || (fol. 16r11)


iti śrībhadrakalpāvadāne aśokopaguptasaṃbhāṣaṇe sādāsodcaraṇe sutasāmajātakaṃ nāma catu || 34 || (fol. 315r2)


iti śrībhadrakalpāvadāne'śokāguptasaṃ(2)bhāṣaṇe suṃdaranandādi paṃcaśataśākyakumārapravrajyāvrattasaṃcāraṇornama || 35 || (fol.

370r1-2)


iti śrībhadrakalpāvadāne asokopaguptasaṃbhāṣaṇe sakalānandajanmarāhu(9)labhadrapravrajyācaraṇonāma ṣaṭtriśatitamodhyāyaḥ || 37 ||

(fol. 327v8-9)


iti śrībhadrakalpāvadāne śokopaguptasaṃbhāṣaṇe sakalānandābhiṣeka śuddhodanatapo(6)vanābhigamanaparivarttonāmāṣṭatriṃśatitamodhāyaḥ

|| 38 || (fol. 342r5-6)



«Colophon»


ye dharmātyādi || ||

samvat 1012 caitramāse śuklapakṣe dasami tiṣyanakṣatra dhṛtiyoga buddhavāraṣunu siddha yānā(7) juro || brahmacakra mahāvihārayā

dvijavaravasotpanna śrīvajradevyā sevaka, śrīvajrācāryya munindrabhadrakatmaja(!) purṇṇabhadramuni coyā(8)coṃgu siddha majuyakaṃ,

samvat 1011 miti ākhāḍhakṛṣṇa amāvāsyāṣunu svargye juyā bijyāta, svargye juyābijyāsyaṃri bā(9)ki siddha majugu tasyātmaja

cakraratnamunina siddha yānā juro || śubham ||

thva pustaka thao putrapautrayāta coyā jula || || (fol. 342v6-9)


Microfilm Details

Reel No. A 1326/39-A 1327/1

Date of Filming 02-08-1988

Exposures 342

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 23-06-2014

Bibliography