A 1327-10 Anumānamaṇidīdhiti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1327/10
Title: Anumānamaṇidīdhiti
Dimensions: 28 x 10.5 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6199
Remarks:


Reel No. A 1327-10 Inventory No. 90308

Title Anumānamaṇidīdhiti

Subject Nyāya

Language Sasnkrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, fols. 1 and after the 18th are missing

Size 28 x 10.5 cm

Folios 17

Lines per Folio 12–13

Foliation figures in the upper left-hand margin under the abbreviation sa.a and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/6199

Manuscript Features

Excerpts

Beginning

/// ity arthaḥ |

nityaṃ vijñānam ānaṃdaṃ brahmeti śruti (!) brahmarupāvadhāraṇaparānaṃdaviśiṣṭasya nityatvaṃ pra(2)tipādayaṃtī viśeṣaṇasyānaṃdasyāpi nityatvaṃ pratipādayati | tathā ca śrutibalāt siddhe nitya mukhe tv āvaṃtarajātir (!) eva puṇyajanyatāvacchedakatvena kalpyate ity āśayaḥ | (fol. 2r1–3)

End

śābdabodha iti | vahnivyāpya(11)dhūmavatparvate buddhi (!) (svīkṛtya) tadvān iti śabdaprayoge vahnivyāpyadhūmaviśiṣṭaparvatasya tacchabdārthatayā tādṛśa(12)viśiṣṭa vaiśiṣṭyadhīsaṃbhavād ity arthaḥ | tādṛśaviśiṣṭavaiśiṣṭyāvagāhiśābdabodhe padajanyaviśeṣaṇatāvacchedakā(13)rakadhiyo viśiṣṭahetutvākalpane pi tādṛśaviśiṣṭavaiśiṣṭyāvagāhibuddhitvāvacchinnaṃ prati tādṛśaviśeṣaṇatāvacchedaka/// (fol. 18v10–13)

Colophon

(fol.)

Microfilm Details

Reel No. A 1327/10

Date of Filming 03-08-1988

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r and 15v–16r.

Catalogued by BK/SG

Date 09-01-2006

Bibliography