A 1327-19 (Upaniṣatsaṃgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1327/19
Title: Vajrasūcyupaniṣad
Dimensions: 24 x 9 cm x 27 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4372
Remarks:

Reel No. A 1327/19

Inventory No. 105131

Title [Upaniṣatsaṃgraha]

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, fols. 1 and 2 are missing

Size 24.5 x 9.0 cm

Binding Hole

Folios 27

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4372

Manuscript Features

This text bears Brahmabindūpaniṣad,Tejobindūpaniṣad ,Yogaśikhopaniṣad, Yogatattvopaniṣad, Kaivalyopaniṣad, Dhyānabindūpaniṣad, Brahmabindūpaniṣad, Īśāvāsyopaniṣad, Rahasyopaniṣad, Atharvaśiraupaniṣad, Atharvaśiranārātaṇopaniṣad and Vajrasūcyupaniṣad,

Fols. 3–5 are damaged severely

Excerpts

Beginning

brahma nirv(vikalpaṃ) ///

nirvikalpam anantaṃ ca he(2)tudṛṣṭāṃta ///
/// nirodhotpattir na vedā na ca śā(3)sanaṃ |

na ///
///dy ātmā bhūteṣv eva vyavasthitaḥ |

sthā(4)natra /// tmā bhūtasthaḥ para eva ca |
ekadhā bahudhā caiva (5) dṛśyate jalacaṃdravat | (fol. 3r1–5)

End

ta (!) tvam asi || brahmāham asmy āhaṃ (!) || brahmāham asmīti jñātvā prabuddhaḥ kṛtakṛtyo bhavati || ya i(7)daṃ (!) vajraśūcyākhyaṃ (!) mahopaniṣad (!) adhīyate (!) || sa brahma bhavati || mokṣam adhigacchati || sa vidyāpūto bhavati || (29v1) sa sarvveṣu tīrtheṣu snāto bhavati || sa sarvvair ddevair jñāto bhavati || satyaṃ satyaṃ punaḥ satyaṃ yad āha bhagavān śaṃka(2)rācāryyaḥ satyaṃ satyaṃ ||    ||    || (fol.29r6–29v2)

Colophon

iti śrīśaṃkarācāryyaviracitaṃ vajraśūcyupaniṣat samāptaṃ (!) ||    || (fol. 29v2)

Microfilm Details

Reel No. A 1327/19

Date of Filming 04-08-1988

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3r–4r, 9v–10r, 13v–14r and 22v–23r

Catalogued by BK/SD

Date 12-01-2006