A 1327-4 (Gādādharīpakṣatāṭippaṇī)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1327/4
Title: [Gādādharīpakṣatāṭippaṇī]
Dimensions: 31 x 11.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/513
Remarks:

Reel No. A 1327-4

Inventory No. 93767

Title Gādādharī Pakṣatāṭīppaṇi

Remarks

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 11.5 cm

Binding Hole

Folios 21

Lines per Folio 13

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/513

Manuscript Features

Incomplete; MS is damaged in lower right-hand margin and middle left-hand margin, only a few exposures are intact.

Excerpts

Begining

syahetutvāṃtaraṃ viparītajñānavattādṛśadoṣāṇām vā pratibaṃdhakatvam iti mate pratyakṣaviśeṣe ativyāptim āśaṃkya nirākaroti | na cetyādi bhramo viparītaniścayaḥ
etac ca marmamiśrāṇām evānumataṃ na tūpādhyāyānāṃ tayer viśeṣadarśanābhāvaviśiṣṭasaṃśayasādhāraṇaviparītatajñānasya pratibaṃdhakatām upa[[gamya]] saṃśayānuttaraṃ pratyakṣaniścayavāraṇāt na ca viśeṣadarśanābhāvaviśiṣtayā(gnā)(!)bhāvajñānatvena viśiṣṭabuddhipratibaṃdhakatve bādhaniścayakāle liṅgaparāmarśarūpaviśeṣadarśanād anumityāpattiḥ viśiṣṭābhāvasattvāt (exp. 2:1–4)

End

na ca vastugatyā yadrūpāvacchinnaṃ buddhi sthīkṛtya yatyadvyaktiḥ prayuktā tadanyāvacchinne tasyāḥ śa(kti)///(ma)pi padsavyaktibhedenānaṃtaśaktikalpanayā gauravāt yatpadavyakti prayojyāprayojyabṛddhapravṛttir nopalabdhā tat padavya///dhānupapatteś ca ataḥ sāmānyataḥ svaprayo(!)ktapuruṣabuddhisthe tadādipadasāmānyaśaktiḥ kalpanīyā tathā ca ///ṣpatti na tu viśeṣarūpeṇa tadabuddhisthatvena śakyānugamye pi tena rūpeṇa mū...///kāreṇa buddhisthatvajñānarūpaviśeṣadarśanād upalakṣaṇībhūta ghaṭatvādiprakāreṇa śaktigrahasaṃbhava i(ti)///grahaprakāratā (fol. 33 exp. 24:8–12)

Microfilm Details

Reel No. A 1327/4

Date of Filming 05-08-1988

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-04-2009