A 1327-7 Kalpalatikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1327/7
Title: Kalpalatikā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1327-7

Inventory No. New

Title Kalpalatikā

Remarks commentary on Ṣaḍdarśanīsaṅgraha

Author Jāṣarāja

Subject Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 9.5 cm

Folios 82

Lines per Folio 7

Foliation figures in lower right-hand margin of the verso, under the word rāma

Scribe HṛdayānandaVajrācārya

Date of Copying NS 891

Place of Deposit NAK

Accession No. 3/568

Manuscript Features

Available folios 15r–96r.

Excerpts

Beginning of the root text

aptejo maruto dvidhā kṣitir iva tredhā ca kāryāḥ punaḥ

khaṃkālo dig idaṃ tu tātvikatayā ⟨|⟩ cekaikameva trayam

dvedhātmānuparo paraś ca kathitas tveka parātmeśvaro

nānātmatvaparas tathaiva ca manaḥ pratyātmaniṣṭas tvataḥ | 5 || (fol. 17r1–3)

Beginning of the commentary

tathā ca nitya pumarthe[c]chāyāṃ mumukṣūṇāṃ pravṛtter mokṣaśāstrāprāmāṇyaprasaṅgo durvvāraḥ | atha buddhe[r] nityatvāt tadrūpasyātmano nānityatāprasaktir iti | na ca tathā sati pūrvoktaṃ cakṣurādīnāṃ atīndriyatvaṃ | nityabuddher abhivyañjakamanivṛttiviśeṣajanakatvenāpi tatsambhavādd iti || tan na | buddher nityatve suṣuptyādyabhāvaprasaṅgāt | na cānabhivyaktes tatsiddhiḥ | prakāśātmakabuddher anabhivyaktasaṃbhavāt | etenābhivyaṃjakamanivṛttiviśeṣajanakatvenendriyāṇām indriyatvasamartjhanam api kadarthanīyaṃ | (fol. 15r1–4)

End of the root text

jīvas tāvad anādir eva tamaso nāder upādher ayaṃ

taddharmais tu tatheha bhavati brahmasvarūpo pi san |

mokṣas tattvamasīti vākyakalanāt mokṣastvavidyākṣayaḥ

sā saṃsāra udāhṛteti gadito vedāntavāda(!) sphuṭaḥ || (fol. 92r6–7)

End of the commentary

avidyā[yā]s†tasa† yasya ca nivartakāsaṃbhavān nivarttyatvābhāvāt || tatḥ sadādiprakāravilakṣaṇatvābhyupagame pyavidyās tame yasya noktadoṣa iti siddhaṃ | evaṃ nirūpitaṃ matam upasaṃharati | iti gadito vedāntavāda sphuṭa iti || ||

Colophon

iti śrīkavikairavenduśrījāṣarājaviracitāyāṃ kalparatikāyāṃ vedāntamatasaṃgraha(ścāntimaḥ) || ||


After the colophon, text appears in 95v and 96r with details of the author

...

it śrīkavikairavenduśrījāṣarājaviracitā kalpalatikā samāptā || || saṃvat 891 śrāvan śuddhi tṛyā(!) (‥ ‥ ‥) nakṣetra(!) taddine śrīvakjrācārya hṛdayānandena liṣita⟪(‥ ‥)⟫ m iti || || yadi śuddham aśuddhaṃ vā śodhanīyaṃ mahadbudhaiḥ || śubham astu sarvadākālaṃ || || śubhaṃ || || (fol. 96r5–7)

Microfilm Details

Reel No. A 1327/07

Date of Filming 05-08-1988

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks = B 111/2

Catalogued by MS/RA

Date 16-04-2009