A 1327-8 (Anumānamaṇidīdhiti)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1327/8
Title: [Anumānamaṇidīdhiti]
Dimensions: 27.5 x 10.3 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6200
Remarks:

Reel No. A 1327/8

Inventory No. 90307

Title Anumānamaṇididhītivyākhyā

Remarks

Author Raghunāthaśiromaṇi

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 10.3 cm

Binding Hole

Folios 51

Lines per Folio 10

Foliation figures in lower right-hand margin of the verso, under the word rāma

Place of Deposit NAK

Accession No. 5/6200

Manuscript Features

On the cover leaf is written Bhavānandī.

Available folios are: 215v–264v, 276v

Excerpts

Begining

śrīgaṇeśāya namaḥ ||    ||

(‥ ‥) vyabhicārajñāne sati upādhijñānādi(!)ti yojanāyāṃ kalapanāgauravāt na vyāptiniścaya ityasyāsaṃgatatvāc ca upo‥ ‥ tasyāsaṃbhavād āha prasaṃgādi(!)ti smṛtasyānupekṣanīyatvaprasaṃgaḥ | tataḥ pūrvaṃ padyai[r] yena krameṇa smṛtatvaṃ tatpradarśanāya upādhir jña(!)nādi[[tyā]]dimūlaṃ vyāptigrahopāye (fol. 215v1–3)

End

yādṛśasambandhetyasya phalam āha naveti | saṃyogena vahninirṇaye samavāyena tatsaṃśayasattvāt saṃyogena tatsiddhau na pakṣatvam iti bhāvaḥ | tamaḥprabhṛtiṣv iti saṃdigdhasādhyadharmā dharmīti yathāśrutalakṣaṇe dūṣaṇam idaṃ || ākāśasya samavāyena dharma[[tvā]]bhāvāt tamaḥ prabhṛteś ca samavāyena dharmitvam iti ata eva pakṣasamavetattvam ākāśe sādhye sandīhyate iti yadyucyate tadāpi na nistāra iti bhāvaḥ | saṃyogādinā
[[ (vyāpteḥ pakṣadharmatāyāścāviruddham anukūlena prayojakatvaṃ tat ca kāraṇatāvacchedakasādhāraṇaṃ ||) ]] (fol. 276v7–10)

Microfilm Details

Reel No. A 1327/8

Date of Filming not indicated

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 16-04-2009