A 1328-12 Aṣṭāvakragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1328/12
Title: Aṣṭāvakragītā
Dimensions: 25 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: ŚS 1491
Acc No.: NAK 5/3821
Remarks:


Reel No. A 1328-12 Inventory No. 90659

Title Aṣṭāvakragītā

Author Aṣṭāvakra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.5 cm

Folios 7

Lines per Folio 10–15

Foliation figures in the middle of the right-hand margin on the verso

Scribe Padmanābhācārya

Date of Copying ŚS 1491

Place of Deposit NAK

Accession No. 5/3821

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

dikkālādyanavacchinānaṃtacinmātramūrttaye |

svānubhūtyaikamānāya namaḥ śāṃtāya tejase || 1

(2) ahaṃ baddho vimuktaḥ syām iti yasyāsti niścayaḥ |

nātyaṃtam ajño no najñaḥ so smin śāstre dhikāravān | 2 |

yāvan nānugrahaḥ sākṣāj jā(3)yate parameśvarāt |

tāvan sadgurutaḥ kaścit sacchāstram api no labhet 3 || (fol.1r1–3)

End

anutkīrṇe yathā staṃbhe saṃsthitā bhadrabhaṃjikā |

yathā viśvaṃ sthitaṃ tatra tena śūnyaṃ ca tatpadaṃ |

yathā na pu(7)trikā śūnyastaṃbhonutkīrṇaputrikaḥ |

tathābhāsajagad brahma taṃ ca śūnyaṃ ca tatpadaṃ |

saumyāmbhasi yathā vīci (!) na cāsti na ca nā(8)sti ca |

tathā jagad brahmaṇī(daṃ) śūnye śūnyam idaṃ gataṃ || 34 ||

iti dṛśyadarśanaprakaraṇaṃ ||   || (fol. 7v6–8)

Colophon

śāke 1491 śuklābde mādhave (9) māsi sitapakṣe agnidaivatyāṃ tithau śrīmaddinakaratanayavāsare śrīmadgautamyuttare tīre jaṃbūgrāmāsthitaśrīmadtryaṃbakā(10)cāryasutapadmanābhācāryeṇa liṣitam (!) idaṃ pustakaṃ ||  || śrīmatsūryanārāyaṇārpaṇam astu ||   || ❁  ||   ||   ||  || (fol.7v8–10)

Microfilm Details

Reel No. A 1328/12

Date of Filming 07-08-1988

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fol. 1r

Catalogued by BK/SG

Date 27-01-2006

Bibliography