A 1328-19 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1328/19
Title: Tarkasaṅgraha
Dimensions: 25 x 10 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/449
Remarks:


Reel No. A 1328-19 Inventory No. 104064

Title Tarkasaṃgraha, Nyāyabodhinī

Author Annam Bhaṭṭa, Gobardhana

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.0 x 10.0 cm

Folios 24

Lines per Folio 8–11

Foliation figures in the upper left-hand margin under the abbreviation nyā. bo. and in the lower right-hand margin under the case of the word rāma on the verso

Place of Copying ŚS 1764

Place of Deposit NAK

Accession No. 3/449

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīḥ ||

nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanaṃ ||

bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ || 1 ||

dravyagu(6)ṇakarmasāmānyaviśeṣasamavāyābhāvāḥ saptaiva padārthāḥ || 2 || (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ❁ ||

akhilāgamasaṃcāri śrīkṛṣṇākhyaṃ paraṃ mahaḥ ||

jñātvā govarddhanasudhīs tanute nyāyabodhinīm || 1 ||

(2) cikīrṣitasya graṃthasya nirvighnaparisamāptyartham iṣṭadevatānamaskārātmakaṃ maṃgalaṃ śiṣyaśikṣārthaṃ granthato nibadhnā(3)ti ||

nidhāyeti || atha padārthān vibhajate || dravyeti || atra saptagrahaṇaṃ padārthatvaṃ dravyādyanyatamatvavyāpyam iti vyā(4)ptilābhāya || (fol. 1v1–4)

«End of the root text:»

tādātmyasaṃbandhāvacchinnapratiyogitāko ʼnyonyābhāvaḥ |

yathā ghaṭa[[ḥ]] paṭo na bhavatīti | sarveṣām api padārthā(5)nāṃ yathāyatham ukteṣv evāṃtarbhāvāt saptaiva padārthā iti siddham |

kaṇādanyāyamatayor bālavyutpattisiddhaye ||

(6) annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ (fol. 24r4–6)

«End of the commentary text:»

traikāliketi | ḷṭādyaprayoge (!) sāṃpratam ityādyaviśiṣṭalaṭaḥ prayogetyarthaḥ (!) | tādātmyeti | atra tatpadagrāhyaḥ prati(2)yogī tasya bhāvas tādātmyapratiyogitaiva | tathā ca svasvarūpāvacchinnā pratiyogitā yasyeti phalito rthaḥ | upa(3)saṃharati | saveṣām (!) ityādinā | svayatnaṃ prakāśayati | karaṇādeti (!) || ❁ || (fol. 24r1–3)

«Colophon of the root text:»

samāptaṃ (!) grantho yam | (fol. 24r6)

«Colophon of the commentary:»

iti śrīgovarddhanasūriviracitata(7)rkasaṃgrahavyākhyā nyāyabodhani-adhidhānaṃ (!) graṃthaṃ (!) samāptam agamat || śāke 17 | 64 (fol. 24r3–7)

Microfilm Details

Reel No. A 1328/19

Date of Filming 08-08-1988

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 07-02-2006

Bibliography