A 1328-2 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1328/2
Title: Sāṅkhyakārikā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1328-2

Inventory No. New

Title Sāṅkhyatattvakaumudī

Remarks = B 38-12

Author Vācaspatimiśra

Subject Sāṅkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.7 x 11.5 cm

Binding Hole

Folios 24

Lines per Folio 15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sāṃ.kau. and in middle right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/146

Manuscript Features

Excerpts

Beginning of the root text

duḥkhatrayābhighātāj
jijñāsā tad apaghātake hetau
dṛṣṭe [[sāpārthā cen<br/> naikāntātyaṃtato bhāvāt ]] (fol. 1v5)

Beginning of the commentary

śrīgaṇeśāya namaḥ

ajām ekāṃ lohitaśuklakṛṣṇāṃ
bahvīḥ prajāḥ sṛjamānāṃ namāmaḥ
ajāyetāṃ juṣamāṇā bhajaṃte
jahatyenāṃ bhuktabhogāṃ numas tān 1

kapilāya mahāmunaye
śiṣyāya tasya cāsuraye
pañcaśikhāyatatheśvara-
kṛṣṇāyai te namasyāmaḥ 2

iha khalu pratipitsitam arthaṃ pratipāda[[yan neta]]t pratipādayitā ʼvadheyavacano bhavati prekṣāvatām apratipitsita[[m arthaṃ]] tu pratipādayan nāsau laukiko n ava parīkṣaka iti prekṣāvadbhir unmattavad upekṣaṇīyaḥ (fol. 1v1–4)

End of the root text

etat pravitram agyram
munir āsurayenukamyā pradadau
āsurir api pañcaśikhāya
tena ca bahudhā kṛtaṃ tantram 69

saptatyāṃ khalu yerthāḥ
terthāḥ kṛtsnasya ṣaṣṭitantrasya
ākhyāyikāḥ virahitāḥ
paravādavivarjjitāś cāpi 70 (fol. 24r11–12, 15–16)

End of the commentray

etac ca śāstraṃ sakalaśāstrārthasūcanāt tantraprakaraṇam ityāha saptatyām iti tathā ca bhojarājavārttikaṃ

pradhāstitvam ekatvam arthavatvam athānyatā
pārārthyaṃ ca tathānaikyaṃ viyogo yoga eva ca
śeṣavṛttir akartṛtvaṃ maulikārthāḥ smṛtā daśa
viparyayaḥ pañcavidhas tathoktā navatuṣṭayaḥ

karaṇānām asāmarthyam aṣṭāviṃśatidhā matam
iti ṣaṣṭipadānā(!)rthām aṣṭabhiḥ saha siddhibhir iti
seyaṃ ṣaṣṭipadārthāḥ kathiteti sakalasāstrāsrthakathanānnedaṃ prakaraṇam api tu śāstram eveti siddham ekatvam arthavatvapārārthyaṃ ca pradhānam adhikṛtyoktam anyatvam akartṛtvam bahutvañ ceti puruṣam adhikṛtyoktam astitvaṃ yogo voyogaś ceti ubhayam adhikṛtya śeṣavṛttisthitir iti sūkṣmaṃ śarīraṃ sthūlaṃ śarīram adhikṛtya

manāṃsi kumudānīva bodhayamtī satāṃ sadā
śrīvācaspatimiśrāṇāṃ kṛtīḥ sā tattvakaumudī (fol. 24r15–24v5)

Colophon

iti śrīsakalaśāstrapāraṃgatāgrasaravācaspativiracitā tattvakaumudī sāṃkhyapadapūrvā samāptā | ||| graṃthasaṃkhyā 1125 ||    ||    ||    ||    ||    || (fol. 24v5–6)

Microfilm Details

Reel No. A 1328/2

Date of Filming 07-08-1988

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks = B 38-12

Catalogued by MS/RA

Date 23-04-2009