A 1328-4 (Dīdhiti)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1328/4
Title: [Dīdhiti]
Dimensions: 29 x 12.2 cm x 111 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1673
Remarks:

Reel No. A 1328/4

Inventory No. 93389

Title Tattvacintāmaṇi

Remarks with commentary Dīdhiti-Gādādharī

Author

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanāgarī

Material paper

State incomplete

Size 29.0 x 12.2 cm

Binding Hole

Folios 111

Lines per Folio 10

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1673

Manuscript Features

56r–56v is filmed after 1v and 2r-2v is filmed after 55v.

Available folios: 1v–11v.

On the cover-leaf is written: tattvacintāmaṇēḥ pratyakṣakhaṇḍasya dīdhitivyākhyāyā gādādharī vivṛttīḥ | patra 111

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīmatkaṃ(!)javihārakāriṇe namaḥ ||

natvānamdatanūjasuṃdarapadaṃ smṛtvā guror ādarād
urvīmaṇḍalamaṇḍanāyitayaśorāśer aśeṣā giraḥ
saṃkṣiptoktyatidakṣadīdhitikṛtaḥ pratyakṣacintāmaṇi-
vyākhyāṃ vyākurute gadāddharasudhīr modāya vidyāvatāṃ || 1 ||

gurukīrtanarūpaṃ maṅgalaṃ kurvāṇa eva svīya granthe prekṣāvat pravṛtyarthaṃ tadutkarṣaṃ darśayati || giram iti hṛdaye || mānase || nidhānaṃ || saṃbaṃdhasaṃpādanaṃ || manasi gurugiraḥ saṃbandhaśrā(!)rthajñāne jananīye tatsahakāritvaṃ || (fol. 1v1–4)

End

ghaṭatvavatīti mūlokta paratva ityasya paramātragrāhyatvarūpasādhyaghaṭatayā vivakṣita iti śeṣa | pūraṇābhiprāyeṇa vyācaṣṭe | tadanyamātragrāhyatvarūpa paratastve sādhya iti tryaprāmāṇyaprasaṃge hetuṃ pūrayati tadgrāhakasyeti | virodhād ityantaṃ bādhaḥ sādhyaghaṭaka nirūktaprāmāṇyāśrayagrāhyatvasya tad agrāhyatvajñānatvarūpaḥ tadāśrayatvāt svagrāhyāprāmāṇyāśrayatvāt | prāmāṇyasya mukhya viśeṣatā ++tattve anumitipadam ayaṃ ghaṭa idaṃ ca jñānaṃ prameti samūhālambamānumiti parabodhyaṃ anumiter anutpāda iti mūloktā (prāmātapa)padārthaṃ (fol. 111v7–10)

Microfilm Details

Reel No. A 1328/4

Date of Filming 07-08-1988

Exposures 116

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 27-04-2009